Enter your Email Address to subscribe to our newsletters
-शशिबाला सोनकरः नमकीन यूनिटद्वारा अलिखत् महिला सशक्तीकरणस्य नूतनकथाम्
लखनऊ, 26 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य मीरजापुरजनपदे 56 वर्षीयः शशिबाला सोनकरः मिशन-शक्ति अन्तर्गतं नारीसुरक्षा, सम्मानं च स्वावलम्बनं च प्रदर्शयितुं प्रेरकं उदाहरणं अभवत्। पूर्वं गृहव्ययस्य निमित्तं सिलाईकर्म कृत्वा जीविकां यापयन्ती शशिबाला तस्य जीवनं योगीसर्वकारस्य योजनाभ्यः महतीं परिवर्तनं प्राप्तवती। मिशन-शक्ति अभियानस्य माध्यमेन शशिबालाय योगीसरकारस्य सहयोगः प्राप्तः, अत एव सा अद्य प्रदेशस्य महिलानां कृते प्रेरकं सफलं उद्यमिन्याः रूपेण प्रतिष्ठिता।
छोटी-बरैनी, कछवां क्षेत्रस्य निवासी शशिबाला सामाजिक-आर्थिकं च परिस्थितिभ्यः परं स्वस्य परिश्रम-साहसेन नमकीन्-यूनिट् सफलं उद्यमं स्थापिता। मुख्यमंत्री योगी आदित्यनाथस्य महिला-सशक्तिकरण-उपक्रमेण शशिबाला इव सहस्रशः ग्रामीण-स्त्रियः सुरक्षा-आत्मनिर्भरता च प्राप्नुवन्ति, या नारी-गरिमायै नवोन्नतिं प्रददाति।
द्वादशपर्यन्तं शिक्षिता शशिबाला सिलाईकर्म आरभ्य गृहव्ययं च बालकानां शिक्षायाः बोझं च वहन्ती। 2018 तमे वर्षे “ओम साई आजीविका महिला स्वयं सहायता समूह” (SHG) मध्ये सम्मिलिता, तस्याः जीवनं परिवर्तने आरभत। अस्मिन् समूहे वित्तीयसाक्षरता आत्मनिर्भरता च तत्रोपदेशः दत्तः। अद्य सा समूहस्य कोषाध्यक्षा अस्ति तथा अन्यस्त्रियां सशक्तीकर्तुं अग्रणी भूमिकां वहति।
राज्य-ग्रामीण-आजीविका-मिशनेन नमकीन-यूनिट् आरम्भाय अवसरः दत्तः। शशिबालाय डेवलपमेंट अल्टरनेटिव्स् च उत्तरप्रदेश-राज्य-ग्रामीण-आजीविका-मिशनस्य “एकलाख-स्त्री-उद्यमी-कार्यक्रम” च अवसरं दत्तवान्। शशिबाला कथयति—“मम योजनां साकारयितुं विविधानि स्रोतसः धनं संकलितम्। 2 लाख रूप्यकाणि (CLF-CCL), 1 लाख (CIF), 2 लाख (कैसफॉर), 10 लाख (PMEGP अन्तर्गतं आर्यावर्त्-बैंक-ऋण)।”
स्वस्य भूमौ स्थापिता फूड-प्रोसेसिंग्-यूनिट् मध्ये 12 नियमित कर्मचारी, 2-5 मौसमी कर्मचारी च कार्यं कुर्वन्ति, येषां मासिकवेतनं 5,000–28,000 रूप्यकाणि। यूनिट् मासिकं 50,000–90,000 रूप्यकाणां शुद्धलाभं अर्जयति। उत्पादाः मीरजापुर, भदोही, वाराणसी च वितरकानां प्रति प्राप्यन्ते।
स्वस्य उद्यमस्य औपचारिकता-विस्ताराय शशिबालया उद्यम-रजिस्ट्रेशन (Udyam Registration), FSSAI-पञ्जिकरणम्, Flipkart, ONDC च डिजिटल-पञ्जिकरणं कृतम्। KBBL, उद्यम (UDYME) मेला, तथा जिलास्तरीय उद्यमी-सम्मेलनानि (DEC) मध्ये भागं गृह्य नेटवर्किंग विपणन-रणनीतिं च अवगतम्।
मिशन-शक्ति अन्तर्गतं लब्धं प्रशिक्षणं तथा सरकारी-सहयोगः तस्याः सुरक्षा-आत्मविश्वासं च प्रदत्तवान्, यत् सा स्वसमुदाये परिवर्तनस्य अग्रणी भूत्वा स्थितवती।शशिबाला कथयति—“मम आगली योजना बेकरी-चॉकलेट निर्माण-एककं स्थापयितुम्, यस्य कृते उन्नत-तांत्रिक-प्रशिक्षणम्, आधुनिक मशीनरी च अतिरिक्त वित्तीयसहाय्यं आवश्यकम्। मम उत्तम नागरिकांक-स्कोरः पारदर्शी वित्तीय-प्रबन्धनं च भविष्ये सहयोगं साधयिष्यति।”
सा उच्यते—“अहं क्लिष्टताः चुनौती रूपेण स्वीकरवती। सरकारस्य योजनाः माम् तथा मम कन्यकाः सम्माननं प्रदत्तवन्तः।
हिन्दुस्थान समाचार