स्वदेशी आत्मनिर्भर भारत संकल्पाभियानस्य अङ्गम् - बृजबहादुरः
कानपुरम्, 26 सितंबरमासः (हि.स.)।स्वदेशी-आत्मनिर्भर-भारत-संकल्प-अभियानस्य भागः अस्ति। एषः अभियानः विकसित-भारतस्य संकल्पं साकारयितुं तस्य आधारशिलां च दृढीकर्तुं आयोज्यते। अस्माभिः विदेशी-मॉडल् त्यक्त्वा स्वदेशी-मॉडल् अंगीकर्तव्यः। यदि भारतस्य धनं भारतद
कार्यक्रम के दौरान मंच पर मौजूद पदाधिकारियों का छायाचित्र


कानपुरम्, 26 सितंबरमासः (हि.स.)।स्वदेशी-आत्मनिर्भर-भारत-संकल्प-अभियानस्य भागः अस्ति। एषः अभियानः विकसित-भारतस्य संकल्पं साकारयितुं तस्य आधारशिलां च दृढीकर्तुं आयोज्यते। अस्माभिः विदेशी-मॉडल् त्यक्त्वा स्वदेशी-मॉडल् अंगीकर्तव्यः। यदि भारतस्य धनं भारतदेशे निवेश्यते, तर्हि राष्ट्रं अधिकं समृद्धं भविष्यति। राष्ट्रस्य धनं यदि कारीगरेभ्यः, हस्तशिल्पिनः, युवाभ्यः च प्रदत्तं भविष्यति, तर्हि राष्ट्रं समृद्धिशाली भविष्यति। एतेषां विचाराणां उद्घोषः शुक्रवारदिनं भाजपाया द्वारा आयोज्ये आत्मनिर्भर-भारत-संकल्प-अभियाने प्रदेश-संयोजक बृजबहादुरः कृतवान्।

भाजपा 25 सितम्बरादारभ्य 25 दिसम्बरपर्यन्तं (त्रैमासिक) आत्मनिर्भर-भारत-संकल्प-अभियानं चलयिष्यति। अस्मिन् अभियानें पार्टी स्वदेशी-उत्पादानां ग्रहणाय जनमानसस्य जागरूकतां करिष्यति। स्वदेशी-उत्पादानां प्रचार-प्रसारणार्थं सोशल-मीडिया इन्फ्लुएंसर्स् आत्मनिर्भर-भारत-युवा-राजदूताः कृत्यन्ते। एते इन्फ्लुएंसर्स् स्त्रियः युवाश्च स्टार्टअप-इंडिया, मुद्रा-योजना, उज्ज्वला, कौशल-विकासादीनि सरकारी-योजनानां विषये जनान् सूचितयिष्यन्ति।

एतेषाम् उक्तं भाजपायाः प्रदेश-उपाध्यक्षेण आत्मनिर्भर-भारत-अभियानस्य प्रदेश-संयोजक-बृजबहादुरेण भाजपाया मुख्यालये कानपुर-उत्तर, दक्षिण, ग्रामीण-जनपद-इकाइयाः आयोज्ये आत्मनिर्भर-भारत-संकल्प-अभियान-कार्यशालायां।

अग्रे निर्दिष्टम् यत् भाजयुमो तथा महिला-मोर्चा द्वारा सम्मेलनानि तथा स्वदेशी हस्ताक्षर-अभियानानि 16–30 अक्टूबरमासे भविष्यन्ति। डाक्टराः, अभियन्तारः, अधिवक्तारः च प्रोफेशनल्-सम्मेलनानि आयोज्यन्ते। युवा-मोर्चा द्वारा स्वदेशी-संकल्प-सेमिनारः शहरस्य विभिन्न विद्यालये, महाविद्यालये च 1–15 नवम्बरमासे भविष्यति।

दलं प्रत्येकस्मिन् महाविद्यालये आत्मनिर्भर-भारत-कॉलेज-एम्बेसेडरान् चयन्यैव तान् अभियान-नेतारः कर्तुं योजनयिष्यति। ऑनलाइन-क्विज्, निबन्ध-प्रतियोगिता, भाषण-प्रतियोगिता च 1–15 नवम्बरमासे भविष्यति।

कॉलेजस्तरे वोकल्-फॉर-लोकल्-चैलेंज् अन्तर्गत छात्राः छात्राः स्वदेशी-उत्पादानां उपयोगं कृत्वा सोशल-मीडिया-वर्य अनुभवाः साझा करिष्यन्ति। 1–15 दिसम्बरपर्यन्तं स्ट्रीट-वेंडर्स्, कारीगराः, लघु-आपणिकैश्च सम्मेलनानि आयोज्यन्ते। पार्टी केवलं स्वदेशी-सामानं विक्रयाय व्यापारिभ्यः संकल्प-पत्रं भरेष्यति तथा प्रमाणपत्रम् अपि प्रदास्यति।व्यापार-प्रकोष्ठेन जनप्रतिनिधिभ्यः च स्वदेशी-मेला आयोज्यते। सांसदाः, विधायकाः अन्यजनप्रतिनिधयः स्वदेशी-उत्पादानां क्रयणं कृत्वा व्यापारिनः प्रोत्साहित करिष्यन्ति। स्वदेशी-मेलायां भागीभूतानां उत्पादानां सामाजिक-माध्यमेन #SwadeshiMela, #GharGharSwadeshi इत्यादीनां ब्रांडिंग इति क्रियते।15–25 दिसम्बरपर्यन्तं आत्मनिर्भर-भारत-संकल्प-रथः पदयात्रा च निकास्यते। पार्टी कार्यकर्ता दुर्गापूजा, दशमी, दीपावली च उत्सवशृंखलाम् उपयुज्य मार्गेषु गत्वा व्यापारिनः दुकानदाराः ग्राहका च संवादयित्वा स्वदेशी-उत्पादानां विक्रय-क्रयणं प्रोत्साहयिष्यन्ति। विदेशी-दीप, रङ्गीन्-झालराणां स्थानं मृत्तिकादी-दीपैः प्रतिस्थाप्य स्वदेशी-उत्पादानां संवर्धनं क्रियते।पार्टी पदाधिकारी जनप्रतिनिधयः च मार्गेषु, कारखानेषु, आपणेषु, स्वयानि वाहनानि, लेटरहेड्, प्रोफाइल्-चित्राणि, निमन्त्रणपत्राणि च माध्यमेन आत्मनिर्भर-भारतस्य संदेशं प्रेषयिष्यन्ति।भाजपा-मीडिया-प्रभारी मनीष् त्रिपाठी कथयति यत् 28–30 सितम्बरमासे आत्मनिर्भर-भारत-संकल्प-अभियानस्य मण्डलस्तरीय-कार्यशालाः भविष्यन्ति। दिसम्बरमासे घर-घर-संपर्क-अभियानं च प्रवर्तिष्यते। कार्यक्रमे स्वप्निल् वरुण्, नीलिमा कटियार्, राधेश्याम् पाण्डेयः, अनुराग् शुक्लः, अवधेश् सोनकरः, गीता गुप्ता, विजय रत्ना तोमरः, मीडिया-प्रभारी मनीष् त्रिपाठी, अनुराग् शर्मा, राजेश् शुक्लः, रीता शास्त्री, एल.बी. पटेल्, पवन् दीक्षित् इत्यादयः भागिनः भविष्यन्ति।

हिन्दुस्थान समाचार