25 सहस्ररूप्यकाणां पुरस्कारं दत्त्वा 'दल दुर्गा' इति महिला-आरक्षक-दलेन सम्मानितः आरक्षक-आयुक्तः
नवरात्रेः प्रथमदिवसे महिला-आरक्षिकाभिः कुख्यात-दुर्जनं संघर्षम् कृत्वा गृहीतः गाजियाबादम्, 26 सितम्बरमासः (हि.स.)। उत्तरप्रदेश-सर्वकारेण महिलाणां सुरक्षार्थं संचालितं ''मिशन शक्ति 0.5'' इत्यनेन स्व-प्रभावः दर्शयितुं आरब्धः अस्ति। अस्य अन्तर्गतं
टीम दुर्गा को पुलिस आयुक्त ने 25 हजार रुपए का इनाम देकर किया सम्मानित,  नवरात्र के पहले दिन महिला पुलिसकर्मियों ने कुख्यात बदमाश को मुठभेड़ के दौरान किया था गिरफ्तार


नवरात्रेः प्रथमदिवसे महिला-आरक्षिकाभिः कुख्यात-दुर्जनं संघर्षम् कृत्वा गृहीतः

गाजियाबादम्, 26 सितम्बरमासः (हि.स.)। उत्तरप्रदेश-सर्वकारेण महिलाणां सुरक्षार्थं संचालितं 'मिशन शक्ति 0.5' इत्यनेन स्व-प्रभावः दर्शयितुं आरब्धः अस्ति। अस्य अन्तर्गतं गाजियाबाद-महिला-थाना-आरक्षक-दलेन नवरात्र्याः प्रथमे दिवसे एव अत्र एकः एतादृशः मुठभेड़ः कृतः, येन इतिहासः रचितः। अस्य मुठभेड़स्य निष्पादनं कृतवत्यः महिला-आरक्षक-दलस्य कृते गाजियाबाद-कमिश्नरेण जे. रविन्द्र गौडेन 25 सहस्ररूप्यकाणां पुरस्कारं दत्त्वा सम्मानं कृतम्।

पुलिस-आयुक्तः जे. रविन्द्र गौडः अस्य टीम दुर्गा इति नाम दत्त्वा पुरस्कारं दत्त्वा बहु प्रशंसां कृतवान्। सः अवदत् यत् अनेन एकेन मुठभेडेन न केवलं विभागे अपितु सम्पूर्णे समाजे महिलाणां प्रति दृष्टिकोणं परिवर्तितं कृतम् अस्ति। यावत् पर्यन्तं महिलां दुर्बलं मन्यमानानां जनानाम् विचारः अनेन मुठभेडेन निश्चितरूपेण परिवर्तिष्यते। सः अवदत् यत् महिला-आरक्षक-दलेन यत् साहसस्य परिचयः दत्तः सः न केवलं एकम् उदाहरणं अपितु दुर्जनानां कृते नूतनं चुनौती अस्ति। यतः महिला-आरक्षक-दलेन प्रदर्शितं यत् ताः अपि अधुना दुर्जनैः सह साक्षात् सङ्घर्षं कर्तुं सज्जः सन्ति।

ज्ञातव्यं यत् गत 22 सितम्बर-दिनाङ्के महिला-थाना-प्रभारी ऋतु सिंहा तथा तस्याः दलस्य लोहिया-नगरे एकस्मात् दुर्जनेन सह तदा मुठभेड़ः अभवत् यदा दलेन तं रात्रौ संदिग्ध-स्थितौ स्कूटी-उपरि भ्रमन्तम् अवरोधयितुं प्रयासः कृतः आसीत्। अस्मिन् समये सः युवकः स्कूटीं परावर्त्य पलायितुं आरब्धवान्, किन्तु तस्य स्कूटी स्खलिता। तदनन्तरं सः कुख्यात-पुरुषः आरक्षक-दलस्य उपरि गोलीचालनं कृतवान्। महिला-थाना-आरक्षक-दलेन प्रत्युत्तरं दत्त्वा गोलीचालनं कृतम्। आरक्षका-दलेन चालिता गोली तस्य पादे लग्ना। पीडितः दुर्जनः चिकित्सालयं प्रेषितः। प्रश्नोतरस्य समये सः स्वनाम जितेन्द्रः इति उक्तवान्। ते उक्तवन्तः यत् सः विजय-नगर-थानायाः इतिहास-पुस्तकसम्बद्धः अपराधी अस्ति। तस्य विरुद्धं जनपदस्य विभिन्नेषु थानेषु लुण्ठन-चयनस्य अष्ट अधिकानि अभियोगानि लिखितानि सन्ति। आरक्षक-दलेन तस्य समीपे देहलीतः चोरिता स्कूटी, एका भुशुण्डी, लुण्ठिता एका दूरवाणी तथा एकः टैब इति च प्राप्तम्। एषः न केवलं जनपदस्य अपितु सम्पूर्णस्य उत्तरप्रदेशस्य प्रथमः तादृशः मुठभेड़ः आसीत् यस्य निष्पादनं केवलं महिला-आरक्षिकाभिः कृतम् आसीत्। अस्मिन् मुठभेडे एकः अपि पुरुष-आरक्षकः न सम्मिलितः आसीत्।

एसीपी उपासना पाण्डेय अवदत् यत् महिला-आरक्षक-दलस्य अस्य साहसस्य पृष्ठे पुलिस-आयुक्तस्य प्रोत्साहनस्य महान् योगदानं वर्तते। सः महिला-आरक्षिकान् निरन्तरं प्रेरयति स्म, यस्य परिणामः अद्य सर्वेषां समक्षम् अस्ति। एसीपी अवदत् यत् एषा श्रृंखला अधुना न स्थास्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता