Enter your Email Address to subscribe to our newsletters
नवरात्रेः प्रथमदिवसे महिला-आरक्षिकाभिः कुख्यात-दुर्जनं संघर्षम् कृत्वा गृहीतः
गाजियाबादम्, 26 सितम्बरमासः (हि.स.)। उत्तरप्रदेश-सर्वकारेण महिलाणां सुरक्षार्थं संचालितं 'मिशन शक्ति 0.5' इत्यनेन स्व-प्रभावः दर्शयितुं आरब्धः अस्ति। अस्य अन्तर्गतं गाजियाबाद-महिला-थाना-आरक्षक-दलेन नवरात्र्याः प्रथमे दिवसे एव अत्र एकः एतादृशः मुठभेड़ः कृतः, येन इतिहासः रचितः। अस्य मुठभेड़स्य निष्पादनं कृतवत्यः महिला-आरक्षक-दलस्य कृते गाजियाबाद-कमिश्नरेण जे. रविन्द्र गौडेन 25 सहस्ररूप्यकाणां पुरस्कारं दत्त्वा सम्मानं कृतम्।
पुलिस-आयुक्तः जे. रविन्द्र गौडः अस्य टीम दुर्गा इति नाम दत्त्वा पुरस्कारं दत्त्वा बहु प्रशंसां कृतवान्। सः अवदत् यत् अनेन एकेन मुठभेडेन न केवलं विभागे अपितु सम्पूर्णे समाजे महिलाणां प्रति दृष्टिकोणं परिवर्तितं कृतम् अस्ति। यावत् पर्यन्तं महिलां दुर्बलं मन्यमानानां जनानाम् विचारः अनेन मुठभेडेन निश्चितरूपेण परिवर्तिष्यते। सः अवदत् यत् महिला-आरक्षक-दलेन यत् साहसस्य परिचयः दत्तः सः न केवलं एकम् उदाहरणं अपितु दुर्जनानां कृते नूतनं चुनौती अस्ति। यतः महिला-आरक्षक-दलेन प्रदर्शितं यत् ताः अपि अधुना दुर्जनैः सह साक्षात् सङ्घर्षं कर्तुं सज्जः सन्ति।
ज्ञातव्यं यत् गत 22 सितम्बर-दिनाङ्के महिला-थाना-प्रभारी ऋतु सिंहा तथा तस्याः दलस्य लोहिया-नगरे एकस्मात् दुर्जनेन सह तदा मुठभेड़ः अभवत् यदा दलेन तं रात्रौ संदिग्ध-स्थितौ स्कूटी-उपरि भ्रमन्तम् अवरोधयितुं प्रयासः कृतः आसीत्। अस्मिन् समये सः युवकः स्कूटीं परावर्त्य पलायितुं आरब्धवान्, किन्तु तस्य स्कूटी स्खलिता। तदनन्तरं सः कुख्यात-पुरुषः आरक्षक-दलस्य उपरि गोलीचालनं कृतवान्। महिला-थाना-आरक्षक-दलेन प्रत्युत्तरं दत्त्वा गोलीचालनं कृतम्। आरक्षका-दलेन चालिता गोली तस्य पादे लग्ना। पीडितः दुर्जनः चिकित्सालयं प्रेषितः। प्रश्नोतरस्य समये सः स्वनाम जितेन्द्रः इति उक्तवान्। ते उक्तवन्तः यत् सः विजय-नगर-थानायाः इतिहास-पुस्तकसम्बद्धः अपराधी अस्ति। तस्य विरुद्धं जनपदस्य विभिन्नेषु थानेषु लुण्ठन-चयनस्य अष्ट अधिकानि अभियोगानि लिखितानि सन्ति। आरक्षक-दलेन तस्य समीपे देहलीतः चोरिता स्कूटी, एका भुशुण्डी, लुण्ठिता एका दूरवाणी तथा एकः टैब इति च प्राप्तम्। एषः न केवलं जनपदस्य अपितु सम्पूर्णस्य उत्तरप्रदेशस्य प्रथमः तादृशः मुठभेड़ः आसीत् यस्य निष्पादनं केवलं महिला-आरक्षिकाभिः कृतम् आसीत्। अस्मिन् मुठभेडे एकः अपि पुरुष-आरक्षकः न सम्मिलितः आसीत्।
एसीपी उपासना पाण्डेय अवदत् यत् महिला-आरक्षक-दलस्य अस्य साहसस्य पृष्ठे पुलिस-आयुक्तस्य प्रोत्साहनस्य महान् योगदानं वर्तते। सः महिला-आरक्षिकान् निरन्तरं प्रेरयति स्म, यस्य परिणामः अद्य सर्वेषां समक्षम् अस्ति। एसीपी अवदत् यत् एषा श्रृंखला अधुना न स्थास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता