कलाकाराणां 'सुर साधनया' सज्जीभविष्यति उत्तरप्रदेशः
- 24 तः अधिकधार्मिकेषु पर्यटन स्थलेषु 27 सितंबरतः भविष्यति ''सुर साधना'' लखनऊ, 26 सितंबरमासः (हि.स.)।शारदीयनवरात्रोत्सवस्य अवसरः यदा आगच्छति, तदा उत्तरप्रदेशराज्यस्य बहुषु जनपदेषु स्थानिककलाकाराः “सुरसाधना” नामकं सांस्कृतिकायोजनं करिष्यन्ति। एष
प्रतिक्तामक फोटाक


- 24 तः अधिकधार्मिकेषु पर्यटन स्थलेषु 27 सितंबरतः भविष्यति 'सुर साधना'

लखनऊ, 26 सितंबरमासः (हि.स.)।शारदीयनवरात्रोत्सवस्य अवसरः यदा आगच्छति, तदा उत्तरप्रदेशराज्यस्य बहुषु जनपदेषु स्थानिककलाकाराः “सुरसाधना” नामकं सांस्कृतिकायोजनं करिष्यन्ति। एषः कार्यक्रमः 27 सितम्बर (शनिवासरे) आरभ्य भविष्यति। अस्य माध्यमेन योगीसरकारेण पञ्जीकृतकलाकाराणां कृते मंचः उपलभ्यते।

सर्वकारीप्रवक्ता अवदत् यत् एषः कार्यक्रमः राजधानीलखनऊ, वाराणसी, झाँसी, मथुरा, गोरखपुर, आग्र, सीतापुर, अयोध्या इत्यादिषु अनेकेषु जनपदेषु भविष्यति। राजधानीलखनौ-नगरस्य जनेश्वरमिश्रपार्के, कुण्डियाघाटे च सह राज्यस्य चतुर्विंशतितः अधिकेषु धार्मिक-पर्यटनस्थलेषु कार्यक्रमः भविष्यति।

सरकारेण लोकनर्तकानां कृते पञ्चदशसहस्ररूप्यकाणि, लोकगायकानां कृते दशलक्षरूप्यकाणि, अन्येषां कलाविशेषाणां कृते पञ्चसहस्ररूप्यकाणि पारिश्रमिकरूपेण प्रदास्यन्ते।

तेन उक्तं यत् राज्यसर्वकारः पञ्जीकृतानां लोककलाकाराणां कृते मंचं दातुं, सांस्कृतिक-पर्यटनं प्रवर्धयितुं, पारम्परिकलोककलाकाराणां संरक्षणं संवर्धनं च कर्तुं, नगरीय-ग्रामीणदर्शकान् लोकसंस्कृत्या संयोजयितुं, सांस्कृतिकचेतनां च विकासयितुं एषः उत्सवम् आयोजयति।

27 सितम्बरादारभ्य सुरसाधनायां कलाकारैः लोकगायनं, भजनम्, कीर्तनम्, लोकनृत्यम्, लोकनाट्यप्रस्तुतिः, काष्ठपुतलीप्रयोगः, जादुः, शास्त्रीयगायनवादनम्, किस्सागोई, दास्तानगोई, काव्यपाठश्च प्रदर्श्यन्ते।

उत्तरप्रदेशस्य संस्कृतिविभागेन पर्यटकानां सह सामान्यजनानामपि लोककलासु आकर्षणं कर्तुं प्रयासः आरब्धः। अस्याः योजनायाः अन्तर्गतं राज्यस्य धार्मिक-पर्यटनस्थलेषु लोककलाकाराणां प्रस्तुतिर्भविष्यति। सुरसाधनायां स्थानिककलाकाराः प्रमुखतया अवसरं प्राप्स्यन्ति। कलाकाराणां कृते मंचप्रदानं सह पारिश्रमिकदानेऽपि व्यवस्था भविष्यति—लोकनृत्याय पञ्चदशसहस्ररूप्यकाणि, भजन-लोकगायनाय दशलक्षरूप्यकाणि, अन्येषां कलाविशेषाणां (यथा—जादुः, काष्ठपुतली, किस्सागोई, दास्तानगोई, काव्यपाठः इत्यादयः) कृते पञ्चसहस्ररूप्यकाणि प्रदास्यन्ते।

---------------

हिन्दुस्थान समाचार