Enter your Email Address to subscribe to our newsletters
-कर्नल अजय कोठियालस्य नेतृत्वे 12 सदस्य विशेषज्ञानां दलम्।
उत्तरकाशी, 26 सितंबरमासः (हि.स.)।पञ्चमे अगस्तमासे उत्तराखण्डस्य उत्तरकाशीजनपदस्य धरालीग्रामे खीरगङ्गानद्याः प्रलयेनेष्या महान् विनाशः जातः। अस्य आपद्भावस्य अन्वेषणाय प्रेषिता सीमा-जागरण-मञ्चस्य विशेषज्ञदलम् महत्त्वपूर्णानि तथ्यानि सञ्चितवन्तः। कर्नल् अजय कोठियालस्य नेतृत्वे द्वादश पर्वतारोहिणः, पर्यावरणरक्षकाः च षट् भारवाहकाः (पोर्टरः) च दलं 23 सितम्बरमासे खीरगङ्गायाः उद्गमस्थले समागतवन्तः।
दलनेता कर्नल् अजय कोठियालः (उत्तराखण्डपूर्वसैनिककल्याणपरिषदस्य अध्यक्षः) शुक्रवारदिने उत्तरकाशौ पत्रकारान् प्रति उक्तवान्—“एषा प्रथमं विशेषज्ञ-टीमास्ति या उद्गमस्थलं पर्यन्तं प्राप्नोत्।” सः अवदत्—“अस्माभिः 23 सितम्बरमासे अभियानस्य आरम्भः कृतः, 25 सितम्बरमासे समाप्तिः च। वयं त्रिदिनानि आपद्ग्रस्तेऽस्मिन् उपत्यके अवस्म, चित्राणि, सञ्चारचित्राणि (वीडियो), ड्रोन-दृश्यांशांश्च संगृहीतम्। उपर्युपरि वसतिभ्यः स्थानिकगोपैः सह संवादं कृतवन्तः, तेषां वचनानि च लेखितवन्तः। अनेकैः स्थानिकैः अपि मिलितवन्तः, ये आपद्कालः उच्चप्रदेशेषु आसीत्।
दलनेता अवदत् यत् धरालीगमनात् पूर्वं वाडिया-संस्थानस्य पूर्वभूवैज्ञानिकः डॉ. बी.पी. डोभालः उपदिष्टवान्। अधुना वैज्ञानिकसमुदायेन सह दृश्याणि, सञ्चारचित्राणि, अन्यनिष्कर्षांश्च विश्लेष्य एकं प्रतिवेदनं निर्मास्यामः, यत् वयं राज्यसर्वकारं माध्यमानि च सह साझयिष्यामः।
दले सम्मिलिताः सदस्याः—
कर्नल् अजय कोठियालः (नेता), कैप्टन् प्रकाश भट्टः (एवरेस्टारः, पूर्व-एन.आइ.एम्. प्रशिक्षकः), कैप्टन् कुँवरसिंहः (एवरेस्टारः, पूर्व-एन.आइ.एम्. प्रशिक्षकः), शिवराजः पंवारः (एन.आइ.एम्. प्रशिक्षकः, धरालीनिवासी, भूमिज्ञः), हवल्दारः रणजीत नेगी (एवरेस्टारः, पूर्व-एन.आइ.एम्. प्रशिक्षकः), डॉ. कुलदीप पंवारः (धरालीनिवासी, भूमिज्ञः), नायकः संजयसिंहः (पर्यावरणविशेषज्ञः, 127 टी.ए.), शुभम् पंवारः (सीमा-जागरण-मञ्चसदस्यः, कर्तव्य-फाउण्डेशनस्य संस्थापकः, उत्तरकाशी), भगवतः सिंहः पंवारः (धरालीनिवासी, भूमिविशेषज्ञः), मोहितः (मीडिया-दलाध्यक्षः), रोहितः (मीडियादलः), सुमित्।
स्थानिकविशेषज्ञाः उच्चप्रदेशीय-भारवाहकाः—रमेशः रॉयल्, लोकेन्द्रः रॉयल्, हंसा रॉयल्, मिलन् रॉयल्, सत्यः रॉयल्, गजेन्द्रसिंहः।
विशेषतया ज्ञातव्यं यत् उत्तराखण्डस्य उत्तरकाशीजनपदस्य धरालीग्रामे 5 अगस्त 2025 तमे दिने खीरगङ्गानद्याः मेघवर्षणेन (cloudburst) महाविनाशः जातः। अस्मिन् आपद्भावे बहवः गृहानि, अतिथिशालाः, दुकानदाराश्च वहनम् अगच्छन्, शतशः जनाः प्रभाविताः। अस्य कारणस्य अनुसन्धानाय सीमा-जागरण-मञ्चस्य विशेषज्ञदलम् प्रेषितम्। अयं मञ्चः 1985 तः आरभ्य समाजस्य सहयोगेन राष्ट्रस्य सीमासुरक्षा-सुदृढीकरणे कार्यरतः अस्ति।
---------------
हिन्दुस्थान समाचार