Enter your Email Address to subscribe to our newsletters
पटना, 26 सितंबरमासः (हि.स.)।काङ्ग्रेस्-महासचिवा सांसदश्च प्रियङ्का गान्धी शुक्रवारे पट्नानगरस्य सदाकताश्रमे सहस्रद्वयाधिकाभ्यः नारीभ्यः संबोधनं कृत्वा ताः राज्यस्य भविष्यं निर्मातुं “स्वशक्तेः बोधं कुरुत” इति आग्रहं कृतवती।
“शक्त्यधिकार” नाम्नि कार्यक्रमे सा गृहनिर्वाहिकाभ्यः आङ्गनवाडी-कार्मिकाभ्यः आरभ्य व्यवसायिन्यः स्त्रीणः यावत् सर्वाः अपि नार्यः उद्दिश्य अवदत्—यत् राजनैतिकपक्षाः धनप्रदानं कृत्वा तासां मतानि प्राप्नुवन्ति, किन्तु सम्मानं अवसरं वा दातुं न शक्नुवन्ति। प्रियङ्का अवदत्—“यूयं स्वशक्तिं न ज्ञातुम् इच्छथ, किन्तु पक्षाः तां जानन्ति। अतः ते निर्वाचनात् पूर्वं धनं ददति। ते जानन्ति यत् भवन्त्याः समर्थनं विना सरकारं निर्मातुं न शक्यते।”
बिहारे निर्जीविकात्वं पलायनं च निर्दिश्य सा केन्द्रराज्ययोः सर्वकारयोः आलोचनां कृत्वा अवदत्—अनेके पुरुषाः राज्यबाह्ये कार्यकरणाय बाध्याः, तस्मात् महिलाः एवैकाकिन्यः गृहजीवनं निर्वहन्ति। सा उक्तवती यत् अत्र जीविकायाः अवसरः नास्ति।
अस्मिन् कार्यक्रमे महिलाः स्वीयानि संघर्षान् प्रियङ्कायै अवेदयन्। तेषु मनरेगामजदूराणाम्, जीविकासभ्यानाम्, आशाकार्मिकाणां च समस्याः संलग्नाः आसन्।
---------------
हिन्दुस्थान समाचार