Enter your Email Address to subscribe to our newsletters
नवदेहली, २६ सितम्बरमासः(हि.स.)। देहलीमुख्यमन्त्री रेखागुप्ता अवदत्—“अस्माकं युवाशक्तिः एव विकसितभारत–२०४७ निर्माणकर्तारः। तया स्वदेशीवस्तूनाम् अंगीकरणम्, हिन्दीभाषायाः प्रचारः, नवाचारस्य च प्रोत्साहनम् अवश्यम्।”
मुख्यमन्त्री शुक्रवासरे देहलीविश्वविद्यालयस्य दीनदयाल–उपाध्यायमहाविद्यालय- वार्षिकपुरस्कारवितरणसमारोहे विद्यार्थिनः सम्मान्यकार्यक्रमं सम्बोधितवती। सा महाविद्यालयस्य छात्रैः सह संवादे अवदत्—“युवानां विचाराः, ऊर्जा, राष्ट्रभक्तिः एव देहल्याः उज्ज्वलभविष्यं निर्मास्यन्ति।” सा नवनिर्वाचितछात्रसंघं प्रति शुभकामनाः अपि दत्तवती।
मुख्यमन्त्र्या एक्स्–पोस्ट् इत्यस्मिन् उक्तम्—“अस्माकं शासनम् आगत्यैव देहलीविश्वविद्यालयस्य महाविद्यालयेषु वेतनसम्बद्धाः, अधिसंरचना–सम्बद्धाश्च समस्याः शीघ्रं निराकृताः, यत् शिक्षागुणवत्ता न क्षीयेत।” तया उक्तम्—“पण्डितदीनदयाल–उपाध्यायेन यः ‘अन्त्योदय’ इति मन्त्रः प्रदत्तः, तमेव भावं एषः संस्थानः जीवयति। अद्य प्रधानमन्त्रिणः नरेन्द्रमोदी–नेतृत्वे एते एव मूल्याः राष्ट्र–निर्माणस्य आधारशिलाः भवन्ति।” अस्मिन् अवसरे विधायकः सन्दीपसहरावत: , महाविद्यालयशिक्षकगणः, देहलीविश्वविद्यालयस्य बहवः जनाः च उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार / Dheeraj Maithani