बिहारराज्ये सुखदपरिवर्तनानां तरङ्गः, कन्यायाः बालविवाहे सप्ततिशतांशपर्यन्तं ह्रासः जातः
पटना, 26 सितम्बरमासः (हि.स.)। विशालपद्धत्यां बालविवाहकारणात् नित्यं वार्तासु प्रकटमानः बिहारराज्यः अधुना तस्मिन् विषये विशेषं पतनं दृष्टवान्। अनुसन्धानेन ज्ञायते यत्, अस्मिन् राज्ये कन्यानां बालविवाहदरः सप्ततिशतांशेन, कुमारकाणां बालविवाहदरः अष्टषष्ट
जारी शोध रिपोर्ट, ‘टिपिंग प्वाइंट टू जीरो : एविडेंस टूवर्ड्स ए चाइल्ड मैरेज फ्री इंडिया’ की कॉपी


पटना, 26 सितम्बरमासः (हि.स.)। विशालपद्धत्यां बालविवाहकारणात् नित्यं वार्तासु प्रकटमानः बिहारराज्यः अधुना तस्मिन् विषये विशेषं पतनं दृष्टवान्।

अनुसन्धानेन ज्ञायते यत्, अस्मिन् राज्ये कन्यानां बालविवाहदरः सप्ततिशतांशेन, कुमारकाणां बालविवाहदरः अष्टषष्टिशतांशेन च न्यूनः जातः।

बालानां अधिकारः (बालाधिकारस्य न्यायः) इत्यस्मात् संस्थानात् प्रकाशितं संशोधनप्रबन्धं शून्यपर्यन्तं परिवर्तनबिन्दुः : बालविवाहविरहितभारतस्य साक्ष्यम् इत्याख्यं दर्शयति यत्, दारिद्र्यम् (नवतिशतांशः), सुयोग्यवरप्राप्तिः (पञ्चषष्टिशतांशः), सुरक्षाप्रश्नाः (एकोनचत्वारिंशतिशतांशः) इत्येतानि अपि बालविवाहस्य कारणानि भवन्ति।

राष्ट्रस्तरे कन्यानां बालविवाहे एकोनसप्ततिशतांशः ह्रासः, कुमारकाणां च द्विसप्ततिशतांशः ह्रासः अभवत्।

सर्वेक्षणे अन्येषां चतुर्राज्येषु असमराज्ये सर्वाधिकः चतुश्चत्वारिंशतिशतांशः ह्रासः दृष्टः। महाराष्ट्रे सप्ततिशतांशः, राजस्थानराज्ये षट्षष्टिशतांशः, कर्णाटकराज्ये पञ्चपञ्चाशत्-शतांशः इत्येवं क्रमशः न्यूनता दृष्टा।

अनुसन्धानस्य फलम् एतत्—गतत्रिवर्षेषु केन्द्रसर्वकार-राज्यसर्वकार-नागरिक-

समाजसंघटनानि च संयोज्य यः प्रयासः कृतः, तेन एषा अप्रत्याशिता बालविवाहे न्यूनता सम्भविता।

बालाधिकारसंरक्षणाय बालानां न्यायः इत्यस्मिन् भारतस्य बृहत् नागरिकसमाज-जालके (संघजालके) 250-अधिकसंघटनानि सन्ति। तेषां साहाय्येन भारतीयबालसंरक्षणम् इत्यस्मै केन्द्रं बालानां कृते न्यायव्यवहार-आचरणपरिवर्तनकेन्द्रेण (C-LAB) रचितः प्रबन्धः आसीत्। न्यूयॉर्कनगरे संयुक्तराष्ट्रमहासभायाः बहिः विशेषे कार्ये तेन प्रकाशितः।

बालाधिकारसंरक्षणाय बालानां न्यायः इत्यस्य 32 सहयोगिसंघटनानि बिहारराज्यस्य अष्टत्रिंशद्-जनपदेषु कार्यरताः। तस्य संयोजकः रविकान्तः उक्तवान्—अतीतानि वर्षाणि बिहारराज्ये बालविवाहदरः सर्वाधिकः आसीत्। किन्तु ग्रामपञ्चायतानां दायित्वनिर्धारणम्, सशक्तीकरणम्, सर्वैः पक्षैः सह सम्यक् जागरूकता-अभियानं च आरभ्य यत् प्रयत्नः कृतः, तस्य परिणामाः अद्य स्फुटन्ति। अस्माभिः विश्वस्यते यत्, एतादृशैः संयोजितप्रयत्नैः बिहारराज्यं 2030 वर्षात् पूर्वमेव बालविवाहात् पूर्णतया मुक्तं भविष्यति।

---

हिन्दुस्थान समाचार / Dheeraj Maithani