Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 26 सितंबरमासः (हि.स.)।रशियादेशस्य उपप्रधानमन्त्री दिमित्री पेत्रुशेवः स्वप्रतिनिधिमण्डलेन सह केन्द्रीयकृषिकिसानकल्याणग्रामीणविकासमन्त्री शिवराजसिंहचौहानस्य सह शुक्रवासरे कृषिभवने उच्चस्तरीया बैठक सम्पन्ना। उपवेशनान्तरं शिवराजसिंहः अवदत्—एषा भेंट् सौहार्दपूर्णा उपयोगिन्यपि जाता। अस्मिन् कृषिक्षेत्रे अन्नसुरक्षाक्षेत्रे च परस्परं सहयोगः, द्विपक्षीयव्यापारस्य समतोलं, तन्त्रज्ञानसहभागिता च बलीकरणं च विषये विस्तीर्णा चर्चा अभवत्।
केन्द्रीयकृषिमन्त्री शिवराजसिंहः अवदत्—रशियस्य समर्थनसहकाराभ्यां व्यापारः अपि प्रचलिष्यति, दीर्घितप्रश्नानां निश्चितं समाधानं भविष्यति। अस्य लाभः अस्माकं कृषकानां, उपभोक्तृणां, उभयोः राष्ट्रयोः नागरिकानां च भविष्यति। भारतरशिययोः मैत्री शान्त्याः स्थैर्यस्य च निमित्तम् आवश्यकैव। राष्ट्रहितरक्षणं कृत्वा रशियेन सह श्रेष्ठतरः कृषिव्यापारः, नवोन्मेषः, अन्नसुरक्षायाः कृते सहकार्यं, शिक्षाक्षेत्रे अपि सहकार्यं कुर्मः इति अस्माकं संकल्पः। एतेषु विषयेṣu सकारात्मिका चर्चा अभवत्।
मन्त्री चौहानः अवदत्—भारतीयानां बहवः उत्पादाः रशियस्य बाजारं प्रति गन्तुं शक्नुवन्ति, परन्तु फाइटोसैनिटरीमानक इत्यस्य अशुल्कबाधाः च निर्यातं विघ्नयन्ति। सः रशियस्य उपप्रधानमन्त्रिणं प्रति उक्तवान्—भारते कृषिक्षेत्राणि लघुतराणि, अनेके लघुकृषकाः एतानि मानकानि पूर्णतया पालनं कर्तुं न शक्नुवन्ति। अतः एतेषां विघ्नानां संयुक्तं समाधानं आवश्यकम्। शिवराजसिंहः विश्वसिमि इत्यवदत्—फाइटोसैनिटरीमानके अशुल्कबाधाच सम्बन्धिनः प्रश्नाः शीघ्रमेव समाधानं प्राप्स्यन्ति।
तस्यां चर्चायाम् अनुसन्धानं नवोन्मेषः च विषये विस्तीर्णा चर्चा अभवत्। भारतीयकृषिअनुसन्धानपरिषदः रशियस्य संस्थानेन सह व्यापकसहकारे विषये संवादः अनुवर्तमानः अस्ति, येन विज्ञानतन्त्रज्ञानयोः आदानप्रदानं परस्परेण कर्तुं शक्यते।
शिवराजसिंहः अवदत्—अस्माभिः अपि एषा चर्चा कृता यत् अस्माकं छात्राः रशियं गत्वा अध्ययनं कुर्वन्तु, रशियस्य छात्राः विशेषतया कृषिक्षेत्रे अस्माकं संस्थानेषु पठन्तु। अस्माकं कृषि-विद्यापीठाः वा कृषिकालेजाः वा, अस्मिन् विषये व्यापकसहमति अभवत्।
सः अवदत्—एषः छात्राणाम् अकादमिकसहकारः केवलं शिक्षायाः नास्ति, किन्तु सांस्कृतिकसहकारः अपि भविष्यति। एतेन सह बीजट्रेसिबिलिटीप्रणाली कृषिआधारितसमाधानानां विषये च सहयोगस्य वर्धनं चर्चितम्।
---------------
हिन्दुस्थान समाचार