न्यायमूर्ति सुजॉय पॉलो जातः कलकत्ता-ऊच्चन्यायालयस्य कार्यवाहको मुख्यो न्यायाधीशः
कोलकाता, 27 सितंबरमासः (हि.स.)।केंद्रीयसर्वकारेण न्यायमूर्ति सुजॉय पॉलं कलकत्ता उच्चन्यायालयस्य कार्यवाहकमुख्यन्यायाधीशरूपेण नियुक्तिं कर्तुं अधिसूचना प्रभृता। अयं नियुक्तिः भारतीयसंविधानस्य अनुच्छेद २२३ इत्यस्यानुसार क्रियते। न्यायमन्त्रालयेन शुक्रव
सुजय पॉल


कोलकाता, 27 सितंबरमासः (हि.स.)।केंद्रीयसर्वकारेण न्यायमूर्ति सुजॉय पॉलं कलकत्ता उच्चन्यायालयस्य कार्यवाहकमुख्यन्यायाधीशरूपेण नियुक्तिं कर्तुं अधिसूचना प्रभृता। अयं नियुक्तिः भारतीयसंविधानस्य अनुच्छेद २२३ इत्यस्यानुसार क्रियते। न्यायमन्त्रालयेन शुक्रवासरे प्रकाशितेन अधिसूचनया, राष्ट्रपति द्वारा कलकत्ता उच्चन्यायालयस्य वर्तमानन्यायाधीशं न्यायमूर्ति पॉलं नियमितनियुक्तिरूपेण दत्तपर्यन्तं मुख्यन्यायाधीशस्य दायित्वं वहितुमधिकृतं कृतम्।

लक्ष्यवितीयं यत् अस्मिन्मासस्य आरभणे न्यायमूर्ति सौमेन सेनं तत्कालीनमुख्यन्यायाधीशटी.एस्. शिवगणनमस्य सेवानिवृत्त्याः अनन्तरं कार्यवाहकमुख्यन्यायाधीशरूपेण नियुक्तिं कृतम्। न्यायमूर्ति शिवगणनमेन द्विवर्षाधिककालपर्यन्तं कार्यं सम्पादितम्। ततः सर्वोच्चन्यायालयकोलेजियमेन न्यायमूर्ति सेनं मेघालय उच्चन्यायालयस्य मुख्यन्यायाधीशरूपेण नियुक्तुं अनुशंसितम्, यः अब केंद्रीयसर्वकारेण अनुमोदितः।

---

हिन्दुस्थान समाचार