राष्ट्रीयः स्वयंसेवकसंघः शतवर्षीयः जातः राष्ट्रनिर्माणस्य कठिनः मार्गः
पंकजजगन्नाथजयस्वालः राष्ट्रीयः स्वयंसेवकसंघः (आर.एस.एस.) स्वस्य शतवर्षीयं जात्यादिकं उत्सवं न दृश्यते, किन्तु आत्मनिरीक्षणस्य पुनः समर्पणस्य अवसररूपेण। एषः अपि तेषां दूरदर्शिनां कार्यकर्तृणां स्वयंसेवकानां च प्रयत्नानां मान्यता प्रदाने अवसरः, ये नि
पंकज जगन्नाथ जयस्वाल


पंकजजगन्नाथजयस्वालः

राष्ट्रीयः स्वयंसेवकसंघः (आर.एस.एस.) स्वस्य शतवर्षीयं जात्यादिकं उत्सवं न दृश्यते, किन्तु आत्मनिरीक्षणस्य पुनः समर्पणस्य अवसररूपेण। एषः अपि तेषां दूरदर्शिनां कार्यकर्तृणां स्वयंसेवकानां च प्रयत्नानां मान्यता प्रदाने अवसरः, ये निःस्वार्थभावेन अस्मिन मार्गे पदक्षेपं कृतवन्तः। शतवर्षाणि पूर्णानि सन्ति चेत् संघः भारतस्य कृते पूर्वमेव यथाधिकं आवश्यकः च महत्वपूर्णः च भविष्यति।

आदि कालमध्ये संघस्य किञ्चित् अपि नासीत्। तस्य विचाराणां प्रचारसाधनानां वा किमपि मान्यता नासीत्। समाजे उपेक्षा विरोधश्चेत्, अन्यत् नासीत्, अपि तु कार्यकर्तृणां संख्या अपि अल्पा। तथापि राष्ट्रविभाजनकाले च संघप्रतिबन्धकाले च हिन्दूसमाजस्य राष्ट्रस्य च रक्षणे कठिनताः सन्तः अपि संघः दृढः अभवत्, सहजशक्तिरूपेण उदितः। 1950 पर्यन्तं स्पष्टं जातम् यत् संघस्य कार्यं निरन्तरं भविष्यति च वृद्धिं च प्राप्स्यति, हिन्दूसमाजः सामञ्जस्येन संलग्नत्वेन च संघटितः भविष्यति। अनन्तरं संघस्य कार्यं पूर्ववत् अपि अधिकं विस्तारं प्राप्तम्। 1975 आपात्कालकाले, लोकतन्त्रस्य पुनर्स्थापनाय संघस्य लाभप्रदं योगदानं समाजे राष्ट्रप्रतिपादनस्य मूल्यं दत्तवान्। अनन्तरं एकात्मतारथयात्रा, कश्मीरसंबंधी जागरणम्, श्रीरामजन्मभूमिमुक्तियुद्धम्, विवेकानन्दस्य शतपञ्चाशत् जयंती च इत्यादिषु सहभागी आंदोलनेषु सेवा क्रियासु च संघस्य विचारधारा च विश्वासो च सम्पूर्णे समाजे शीघ्रं व्यापितः।

संस्थापकः डॉ. केशवबलिराम हेडगेवारः, यस्य नाम डॉक्टरजी, केवल राजनीतिक सक्रियतया मूलसमस्याणां समाधानं न भवति इति मन्ये। परिणामतः, तेन व्यक्तीन् राष्ट्राय जीवितुं प्रशिक्षयितुं निरन्तरप्रयत्नरूपेण रणनीतिः निर्मिता। एषा कल्पनाशीलता शाखाप्रविधेः विकासं जन्म दत्तवती। डॉ. हेडगेवारः केवल समाजे एकं संगठनं स्थापयितुं न, अपि तु समग्रं समाजं संघटयितुं प्रशिक्षणप्रणालीं समर्पितवान्। शतवर्षाणि पूर्णानि च, सहस्राणि युवकाः डॉ. हेडगेवारस्य पदचिन्हेषु चलन्तः राष्ट्रहिताय समर्पितुं सज्जाः। समाजे संघस्य स्वीकार्यता आकाङ्क्षाः च वर्धमानाः। एतानि केवल् डॉक्टरजी दृष्टिकोणस्य समर्थनसूचकानि।

1940 तमे वर्षे एम.एस. गोलवलकरः, यस्य नाम गुरुजी, आर.एस.एस. द्वितीयः सरसंघचालकः अभवत्। तेन अनन्ते 33 वर्षाणि नेतृत्वं कृतम्, साधारणसंघटनं अखिलभारतीयसंघटनं कृतम्। तस्य नेतृत्वे आर.एस.एस. अधिकांश संबद्धसंगठनानि स्थापिता, जीवनस्य सर्वेषु क्षेत्रेषु विस्तारः जातः। भारतीयमजदूरसंघः, विश्वहिंदूपरिषद्, ए.बी.वी.पी., भारतीयजनसंघः च अनेके अन्ये।

आर.एस.एस. परं गतशताब्दे त्रिसमये प्रतिबन्धः जातः – 1948, 1975, 1992। 1948 मध्ये महात्मा गांधी हत्या अनन्तरं, 1975 मध्ये आपात्कालकाले, 1992 मध्ये अयोध्यायां प्रभु श्रीरामजन्मभूम्यां विवादित बाबरीमस्जिद विध्वंसानन्तरं संघः अवैधः घोष्यत। त्रयोः बारः प्रतिबन्धः अल्पकालिनं उपरान्त निरस्तः, संघः पुनः दृढतया उदितः। आर.एस.एस. एकमेव संगठनं यत् शत्रुतापूर्णं शासनं च मीडिया अपि च प्रतिकूलतां द्रष्टुं जीवितं च विकसितं च। कश्चित् शासनं यथाशक्त्या अपि न्यायालये संघं दोषिणं न घोषितवान्। संघः प्रतिबन्धघृणा च पश्यन् अपि जीवितं फलितं च। एषः केवल् महत्वाकाङ्क्षायै न, सत्यसेवा च आधारितः।

संघस्य संविधानं 1949 मध्ये प्रतिबन्धः निरस्ते रचितम्। 1975-77 मध्ये, संघः लोकतन्त्रस्य पुनर्स्थापनाय भूमिगतसंघर्षे नेतृत्वं कृतवान्, समग्रे जगति तस्य योगदानस्य प्रशंसा जाता।

पूर्व-रॉ प्रमुख ए.के. वर्मा उक्तवन्तः – “अहं आर.एस.एस. न तया दृष्ट्या पश्यामि यथा कांग्रेसः पश्यति। आर.एस.एस. किं तु दोषः? तस्य एकमेव उद्देश्यः हिन्दूसमाजस्य सम्मानं पुनः स्थापयितुं। ये न अवगच्छन्ति, ते संघं निन्दन्ति। एषः प्राचीनसांस्कृतिकसिद्धान्तान् स्थापयति। उत्तमं कर्म करोति।”

विभाजनकाले भारतरक्षणे संघस्य स्वयंसेवकस्य बलिदानं योगदानं च भारतीयइतिहासे विशेषमान्यतां प्राप्तम्। स्वतंत्रतासंग्रामे जुलूसानां नेतृत्वेण, पाकिस्तानस्य सैन्यक्रियाः कश्मीरपरि आक्रमणस्य सम्भावनायाः सूचना सङ्कलनं, वा प्रसिद्धं 'कोटली शहीद्' काण्डं – यत्र स्वयंसेवकाः मातृभूमेः सम्मानाय प्राणदानं कृतवन्तः – देशभक्ति वीरतां च प्रकटितवान्।

प्रख्यातपत्रकारः कुशवंतसिंहः, यः पूर्वं आर.एस.एस. आलोचकः, उक्तवान् – 1984 मध्ये सिखविरोधि दंगानां समये, यदा दिल्ली सिखानां हत्यां कृताः, संघः बृहत्संख्यया सिखानां साहाय्यं कृतवान्।

1962 मध्ये भारत-चीन युद्धे, आर.एस.एस. महत्वपूर्णं योगदानं दत्तवान्। तस्मिन् कठिनकाले, सेना ग्रामिणः च साहाय्याय स्वयंसेवकाः भारतस्य उत्तर-पूर्वे संगृहीताः। तत्क्षणं प्रधानमंत्री जवाहरलाल नेहरू 1963 मध्ये भारतीय गणराज्यदिवस-परेडे सहभागाय संघं आमन्त्रितवान्।

गोवा, दादरा नगर हवेली पुर्तगालदेशीय क्षेत्रे अन्तर्राष्ट्रीयमान्यता स्वाधीनतापर्यन्तं स्थिता। संघः उपनिवेशवादिनां भारतक्षेत्रं त्यक्तुं अनिच्छा प्रतिवादितवान्। दादरा नगर हवेली स्वाधीनाय आर.एस.एस. आज़ादगोमांतकदलः (AGD) राष्ट्रियमुक्तिसंगठनं (NMLO) च सहकार्यं कृतवन्तः। 1955 मध्ये पुर्तगालात् गोवायाः स्वाधीनता भारतमेव विलयनाय आर.एस.एस. नेतृणः मांगितवान्। प्रधानमंत्री नेहरू सशस्त्र हस्तक्षेप इत्यादिनि निषेधं दत्ते, संघनेता जगन्नाथराव जोशी प्रत्यक्षं सत्याग्रहं गोवायाम् आरब्धवान्। पुर्तगाल पुलिसः तान् समर्थकाञ्च बन्दीकरोत्, अहिंसकं प्रदर्शनं जारी, हिंस्रं दमनं। नरोली फिपारिया क्षेत्रे राजधानी सिलवासा च आर.एस.एस. स्वयंसेवकदलाः कब्जं कृतवन्तः।

अद्यापि भोपालगैसत्रासदी, असमदंगे, रेलदुर्घटनाः, तमिलनाडु सुनामी, गुजरातभूकम्पः, आन्ध्रप्रदेशबाढः, उत्तराखण्डबाढः च मानवकृतापत्तीनां अवस्थायाम् आर.एस.एस. स्वयंसेवकाः आवश्यकजनतां प्रति प्रथमं आगच्छन्ति।

सर्वोच्चन्यायालयस्य न्यायाधीशः के.टी. टॉमसः उक्तवान् – यदि कस्यचिद् संगठनस्य देशं आपात्कालात् विमुक्तं कर्तुम् श्रेयं दातुम्, तर्हि अहं आर.एस.एस. श्रेयं दास्यामि। संघं स्वस्य स्वयंसेवकेषु 'राष्ट्ररक्षणाय' अनुशासनं संप्रेषयति। अहं संघस्य शारीरिकशिक्षा विश्वासं च प्रशंसामि – आक्रमणकाले राष्ट्रसमाजरक्षणाय।

मध्यमार्गः अतिवादः न

वर्तमानं सरसंघचालकः डॉ. मोहनजी भागवत् समाजस्य 1200 अधिकं प्रभावशाली सदस्याणां सह राजदूतानां च समक्षं आर.एस.एस. दृष्टिकोनं स्पष्टं कृतवान्। संघः सामाजिकसंतुलनं पुनः स्थापयितुम् सर्वेषां कट्टरतावादं निरोधयितुम् इच्छति। भागवतस्य अनुसारम्, आर.एस.एस. भारतीयपरंपराः अनुकूलं मध्यमार्गस्य समर्थकः। एषः मध्यमार्गः धर्मस्य आधारं वर्तते, रिलीजनस्यान्यथा भ्रमं न कर्तव्यम्। आज समाजे पंचपरिवर्तनसिद्धान्तेन 'धर्मं' प्रतिदिनजीवनं रूपेण करणाय संघः कल्पयति – सामाजिकसमरसता, पारिवारिकप्रबोधनं, पर्यावरणजागरूकता, नागरिकशिष्टाचारः, आत्मनिर्भरता स्वबोधः च। भविष्यरूपरेखायाः दार्शनिकाधारः धर्मः।

आर.एस.एस. आधुनिकीकरणस्य समर्थनं करोति, सर्वपाश्चात्यकरणस्य विरोधं च। अस्माभिः संस्कृतिः आयात्यते, मूलधर्मसंस्कृतेः आधुनिकीकरणं साधनीयम्। ज्ञानसंपन्नता अपि भारतं गुलामम्, 'शत्रुबोध' चेतना ह्रासितम्। राष्ट्रोत्थानाय जनान् एकत्रयितुं – वंश गौरवेन अवगतिं दत्त्वा। अन्यथा दीर्घकाले, आत्मपहचानं नश्यति। संघं संगठनरूपेण रक्षायै कृतसंकल्पः। लक्ष्यं अतीतवैभवस्य पुनर्स्थापनं, पीढी पश्चिमपरम्परावादी गुलामत्वात् विमुक्ता।

संघः शासनकाङ्क्षया न, राष्ट्रसमाजसेवाय उत्थानकाङ्क्षया प्रेरितः। बौद्धिकाधारः धर्मसामाजिकसेवा, सभ्यतागत मूल्यानुकूलम् संवैधानिकाधारेण च। शताब्दिवर्षः केवलं वार्षिकोत्सवः न, दार्शनिकं मीलपत्थरः। नैतिकसार्वभौमिकता, समावेशिता, सांस्कृतिकजड़ता दीर्घकालिकप्रासंगिकतायाः आधारः। समावेशिता केवलं राजनीतिकनारा न, भारतीयसभ्यतागत आकाङ्क्षा ऐतिहासिकधरोहरम् उपस्थापयति। जाति, पंथ, धर्म, राजनीतिकसंबद्धता उपरि। संघस्य लक्ष्यं न बहिष्करणम्, समग्रसमाजसंघटनं – अलगावं त्यज्य एकत्वं। 'हिन्दू' शब्दः समावेशितायाः प्रतीकः।

हिन्दुधर्मः कठोरधार्मिकपदनाम् न, संस्कृति, आध्यात्मिकता, साझेवंशावली आधारेण विशालसभ्यतागतलोकाचारः। भागवतः स्पष्टं कृतवान् – हिन्दुधर्मः भूगोल, इतिहास, आध्यात्मिकपरंपरायाः आधारः सभ्यतागतपरिचयम्।

अनेकधर्मावलम्बी अधर्मावलम्बिनां कृते आर.एस.एस. दीर्घकालं पहेली – सजलतया अवगन्तुं शक्यम्, कदाचन च भ्रमः। विशिष्टकार्यसंस्कृति, परोपकारी स्वयंसेवक-संचालित संगठन भारतसभ्यतागत परंपरायाः शक्तिं प्राप्तम्।

‘विकसितभारत’, 2047 पर्यन्तं ‘विश्वगुरु’ निर्माणे भारतीयाः आकाङ्क्षा, समग्रसमाजः, क्षेत्रेण प्रसिद्ध हस्तीनां सम्मानितानां च सहकारः आवश्यकः, यत् महत्तरराष्ट्रनिर्माणाय आर.एस.एस. अन्यसंघैः सहकार्यं क्रियते। समयः अल्पः, कार्यं महत्। ‘राष्ट्रप्रथमं’ च पालनं अत्यावश्यकम्।

(लेखकः, स्वतंत्रटिप्पणीकारः अस्ति।)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता