संघः स्त्रियः च – सेविकासमित्याः आरम्भात् शताब्द्यां पर्यन्तं यात्रा
- डॉ प्रियंकासौरभः भारतस्य सामाजिक-राजनीतिक परिदृश्ये राष्ट्रियः स्वयंसेवकः संघः (आरएसएस) महत्त्वपूर्णं संस्थानं रूपेण स्थापितः अस्ति। 1925 तमे वर्षे डॉ. केशव बलिरामः हेडगेवारः संस्थितः अस्यां संस्थायाम् मूलतः पुरुष-स्वयंसेवकानां कृते जातः आसीत्। अ
संघः स्त्रियः च – सेविकासमित्याः आरम्भात् शताब्द्यां पर्यन्तं यात्रा


- डॉ प्रियंकासौरभः

भारतस्य सामाजिक-राजनीतिक परिदृश्ये राष्ट्रियः स्वयंसेवकः संघः (आरएसएस) महत्त्वपूर्णं संस्थानं रूपेण स्थापितः अस्ति। 1925 तमे वर्षे डॉ. केशव बलिरामः हेडगेवारः संस्थितः अस्यां संस्थायाम् मूलतः पुरुष-स्वयंसेवकानां कृते जातः आसीत्। अस्याः शाखाः, अनुशासनं च विचारधाराः च शनैः शनैः भारतीयराजनीतिसामाजिके प्रभावं प्रगाढं कुर्वन् आसन्। किन्तु यदा वयं स्त्रीणां भूमिकां दृष्ट्वा विचारयामः, तदा दृश्यं किञ्चिद् भिन्नं दृश्यते। आरएसएस इव 1936 तमे वर्षे “राष्ट्र-सेविका समिति” नामकः संस्थानः स्त्राणां कृते मार्गं उद्घाटितवान्। अद्य यदा संघः शताब्दिम् आचर्यते , तदा अयं यात्रा निरीक्षितव्या यत् स्त्रिणां सहभागिता कतः प्रारब्धा आसीत् च 2025 तमे वर्षे कियत् स्थाने प्राप्ता।

आरम्भकालः: 1925 – 1936

संघस्य स्थापना 1925 तमे नागपुरे जातम्। एषः संगठनम् अनुशासन, परेड्, शाखा च राष्ट्रवादे आधारितम् आसीत्, किन्तु संरचना पुरुषप्रधाना आसीत्। हेडगेवारः स्वयं अभिप्रायं दत्तवान् यत् स्त्रीणां पृथक् मञ्चः आवश्यकः, यतो हि तस्मिन सामाजिक-पारिस्थितिके स्त्रीणां प्रत्यक्षं पुरुषशाखासु आगमनं सहजं न आसीत्। तस्मिन् पृष्ठभूमौ 1936 तमे वर्षे लक्ष्मीबाई केलकरः विजयादशमी दिने वर्धायां “राष्ट्र-सेविका समिति” स्थापिता। हेडगेवारः अपि एतस्य उपक्रमस्य स्वागतं कृतवन्तः च सल्लापं दत्तवन्तः यत् स्त्रियः स्वीयं संस्थां सञ्चालयन्तु यथा स्वीयां शक्तिम्, संस्कृतिम् च नेतृत्वं च स्वतंत्रतया विकासयितुं शक्नुवन्तु। एवं स्त्राणां सहभागिता औपचारिकरूपेण प्रारब्धा।

सेविका समितेः स्थापना तथा आरम्भिक-संघर्षः।

1939 तमे वर्षे प्रथमवारं समिति प्रशिक्षणवर्गं आयोजिता। शनैः शनैः भिन्न-भिन्न प्रान्तेषु शाखाः स्थापिताः। समितेः लक्ष्यं केवल राष्ट्रवादी-चेतनां प्रचारयितुं न आसीत् किन्तु स्त्रिषु ‘मातृत्व, कर्तृत्व, नेतृत्व’ इत्यादीनि गुणान् विकासयितुं अपि। अस्मिन शारीरिक-प्रशिक्षणम्, योगः, गीतः, क्रीडाः, अनुशासनम् च सामाजिक-सेवा च समाविष्टा। स्वतंत्रता-संग्रामे अपि समितेः स्त्रिणः परोक्षरूपेण भागं अदत्तन्। परन्तु तेषां गतिविधयः मुख्यतया सांस्कृतिक-सामाजिक क्षेत्रपर्यन्त सीमिताः।

1940 – 1970 दशकः: विस्तारस्य दिशि

स्वतंत्रता-उत्तरकालिनेषु दशकेषु समितेः जालम् वृत्तम्। लक्ष्मीबाई केलकरस्य निधनपर्यन्त (1978) संगठनः बहूनि राज्येषु विस्तारं प्राप्तवान्। ततोऽपि सरस्वती आपटे प्रमुख-संचालिका अभवन्। तस्मिन समये शाखासंख्या सहस्राणि प्राप्तवती। समितेः बलं महिलाशिक्षा, संस्कार, सेवापरियोजनायाम् आसीत्। आपातकाल (1975–77) काले समितेः स्त्रयः विरोध-प्रदर्शने अपि भागं अदत्तन्। एषः कालः तान् राजनीतिक-चेतनया सजगान् च सक्रियान् कृतवान्।

1980 – 2000: आधुनिकता च परम्परा च

1990 दशकात् यदा भारतीय-राजनीतौ भाजपा तथा संघपरिवारस्य प्रभावः वृद्धिं प्राप्नोति, तदा स्त्रिणां सहभागिता चर्चायाम् आगता। समिति शहरी तथा स्त्रीणां सम्पर्कं साधयितुं प्रयत्नं कृतवती। महिला-शिक्षिकाः, चिकित्सकाः, कार्यालय-स्त्रियः अपि कार्यक्रमेषु सम्मिलिताः। 1994 तमे वर्षे उषाताई चाटे, 2006 तमे वर्षे प्रमिलाताई मेढे प्रखर नेतृत्वेन प्रकटिताः। एते नेतृत्वं महिला-शाखाः आधुनिक-समस्यासु यथा कार्यरत-स्त्रियाः, शिक्षा, स्वास्थ्य, परिवार-संतुलन च समाहितम्।

2012 – अधुना: शांथक्का नेतृत्वम्।

2012 तमे वर्षे वेंकट्रामा शांता कुमारी (“शांथक्का”) राष्ट्र-सेविका समितेः प्रमुख-संचालिका अभवन्। जन्म 1952 तमे वर्षे जातः। संघपरिवारे दीर्घकालात् सक्रियास्ती। तस्य नेतृत्वे समिति विस्तारं शीघ्रं कृतवती। अधुना समिति-शाखाः 4000–5000 पर्यन्ता, प्रायः 800 जनपदेषु स्थिताः। लाखौ महिलाः प्रत्यक्ष-अपि परोक्षरूपेण जडिताः। समिति शिक्षा, स्वास्थ्य, सेवा, छात्रावास तथा महिला-सशक्तिकरण परियोजनाः सञ्चालयति।

संघः च महिला प्रश्नः

संघस्य अन्तर्गते स्त्रिभ्यः औपचारिक सदस्यता वा नेतृत्व-पदं न प्रदत्तम्। आरएसएस शाखाः केवल पुरुषानां कृते। स्त्र्यः केवल समितेः माध्यमेन विचारधारा-संसारस्य अंशं भवन्ति। आलोचकाः कथयन्ति यत् एषा व्यवस्था स्त्रियः मुख्यधारात् बहिर्गच्छति। समर्थकाः मत्वं दत्तवन्तः यत् पृथक् संगठनम् स्त्रियः स्वतंत्रतया नेतृत्वं च गतिविधयः च विकासयितुं शक्नुवन्ति। संघाध्यक्षः मोहन भागवतः प्रायः उक्तवान् यत् स्त्रियों की सहभागिता “प्राकृतिकतया” वृद्धिं प्राप्नोति। किन्तु नेतृत्व-ढाँचौ असमानता दृश्यते।

वर्तमानस्थितिः (2025)

संघः शताब्द्यां मन्यते। प्रायः 83,000 शाखाः सक्रियाः। राष्ट्रसेविका समितेः शाखाः अपि वृत्तिः साधयन्ति। ग्रामे महानगरयोः च कार्यं कुर्वन्ति। प्रशिक्षणवर्गेषु विद्यालयस्य छात्राः स्त्र्यः च सम्मिलन्ति। 2025 तमे वर्षे समितेः स्वरूपं परम्परा-आधुनिकता मिश्रितम्। मातृत्व, परिवार आधारित मूल्याः, समाजसेवा च नेतृत्व अवसराणि च। लक्षशः महिलाः संगठिताः, आत्मविश्वासः सामूहिकता च प्राप्ताः। शिक्षा, सेवा, सांस्कृतिक कार्यक्रमैः समाजे दृढं प्रभावं। महिलाः नेतृत्वं प्राप्नुवन्ति; मुख्यधारा-निर्णयकार्ये बहिर्गताः। वैचारिक ढांचा स्त्रियः परम्परागत भूमिकासु सीमितं करोति। आधुनिक नारीवादी विमर्शः दृष्टिं सह विरोधी।

व्याख्यानमाला (सितम्बर 2025)

संघ-सारसंघाचालकः डॉ. मोहन भागवतः उक्तवान् यत् अद्यत्वे स्त्रिनां सहभागिता समाजराष्ट्र निर्माणे पूर्वात् अधिक आवश्यक। 2025 भारतः तस्मिन् स्थिति स्थितः यत्र महिला नेतृत्व केवल पूरकं न किंतु निर्णायकं च। वक्तारः उक्तवन्तः यत् शिक्षा, प्रौद्योगिकी, आर्थिक-स्वावलम्बन क्षेत्रेषु स्त्र्यः अग्रे गच्छन्ति, संघपरिवारः संरचना कार्यपद्धतिं च विस्तारयितुं अपेक्ष्यते।

1925 – 2025 यात्रा दर्शयति यत् संघ-प्रेरितः स्त्रियः पृथक् संगठनं स्थापयित्वा राष्ट्र-स्तरं प्राप्तवन्तः। लक्ष्मीबाई केलकरात् शांथक्का पर्यन्तं सततं क्रमः। संघस्य शताब्द्यां स्त्रीणां यात्रा: परम्परा, अनुशासन, सेवा, नेतृत्व च।

(लेखिका, स्वतंत्रटिप्पणीकारा अस्ति।)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता