प्रधानमंत्री नवरात्रस्य दीपावल्याः पर्वणि गुजरातेन सहितेभ्यो देशवासिभ्योऽददात् स्वदेशी 4G संचारस्य उपहारम् : मुख्यमंत्री
प्रधानमंत्रिणो नेतृत्वे देशः परिवर्तते ,निरंतरम् अग्रे गच्छति नूतनं भारतं निर्माति : मांडविया गांधीनगरम्, 27 सितंबरमासः (हि.स.)।गुजरातस्य मुख्यमंत्री भूपेन्द्र पटेलः बीएसएनएलस्य सिल्वर-जुबिली तथा गुजरातस्य ४,००० सहित देशे ९२,००० अधिक स्वदेशी 4G संचा
मुख्यमंत्री भूपेंद्र पटेल


केंद्रीय मंत्री मनसुख मांडविया


महात्मा मंदिर, गांधीनगर


प्रधानमंत्रिणो नेतृत्वे देशः परिवर्तते ,निरंतरम् अग्रे गच्छति नूतनं भारतं निर्माति : मांडविया

गांधीनगरम्, 27 सितंबरमासः (हि.स.)।गुजरातस्य मुख्यमंत्री भूपेन्द्र पटेलः बीएसएनएलस्य सिल्वर-जुबिली तथा गुजरातस्य ४,००० सहित देशे ९२,००० अधिक स्वदेशी 4G संचारस्तंभाणां उद्घाटनस्य अवसरे प्रदेश-देशवासिनः हार्दिकं शुभकामनां प्रदत्तवान्। ते उक्तवन्तः – आदिशक्तेः आराधनायाः नवरात्रि पर्वः मन्यते, अस्मिन समये प्रधानमन्त्रिणा नरेन्द्र मोदिना नवरात्रि-दिवाली-षु देशवासिनः स्वदेशी 4G जालस्य महत्त्वपूर्णं दानं प्रदत्तम्।

राज्य सूचना विभागेन उक्तं यत् प्रधानमन्त्रिणा मोदी महोदयेन अद्य ओडिशा-झारसुगुड़ा स्थले स्वदेशी बीएसएनएल 4G जालस्य राष्ट्रव्यापिनं लोकार्पणं कृतम्। अस्मिन लोकार्पण-कार्यक्रमे महात्मा-मन्दिर, गांधीनगरात् मुख्यमंत्री भूपेन्द्र पटेलः तथा केन्द्रीय-मन्त्रिणः मनसुखभाई मांडविया अपि सम्मिलिताः।

विभागेन उक्तं यत् सिल्वर-जुबिली-वर्षे भारत-संचार-निगम-लिमिटेड–बीएसएनएल प्रधानमन्त्रिणः आत्मनिर्भर-भारत-दृष्टिं पुष्ट्यर्थं 4G सैचुरेशन-परियोजनायाः अन्तर्गत १४,००० अधिक साइट्स सहित ९७,५०० नवीन 4G साइट्स उद्घाटिताः। गुजराते स्थापित ४,००० 4G टावराणां मध्ये ६०० अधिक टावराः दुर्गमं, आन्तरिकं, पर्वतीयं आदिवासी-प्रदेशेषु कार्यरताः भविष्यन्ति। एतेन राज्यस्य दूरस्थ-प्रदेशेषु अपि स्वदेशी 4G सम्पर्कः लभ्यते।

अस्मिन अवसरे मुख्यमंत्री पटेलः उक्तवान् यत्प्रधानमन्त्रिणः प्रेरणया पण्डित-दीनदयाल-उपाध्यायस्य जयंतीतः आरभ्य प्रधानमन्त्री अटल बिहारी वाजपेयी-जयन्तीपर्यन्तं ‘आत्मनिर्भर भारत अभियान तथा हर-गृहं स्वदेशी’ इत्यस्य जन-आन्दोलने देशे प्रारम्भः कृतः। स्वदेशी 4G जालस्य उद्घाटनात् एषः अभियानः अधिकं वेगं प्राप्तवान्। ते अपि उक्तवन्तः – बीएसएनएलस्य टैगलाइन ‘कनेक्टिंग भारत’ एषा टैगलाइन प्रधानमन्त्रिणः दृष्टिं सम्यक् अनुगच्छति।

गत ११ वर्षेषु देशे मार्ग, रेल, मेट्रो-ट्रेन-जाल, वातायन-जाल, इन्फ्रास्ट्रक्चर-जाल, सञ्चार-जाल इत्यादिषु क्रान्तिकारी-कदमाः उदिताः। प्रधानमन्त्रिणः नेतृत्वे ‘मेक-इन-इंडिया’, ‘डिजिटल इंडिया’, ‘स्टार्टअप इंडिया’ परियोजनायाः सफलतया भारतः विश्वे गौरवं लब्धवान्। कतिपय क्षेत्रेषु भारतः आयातकात् निर्यातकः जातः। रक्षा, सेमीकण्डक्टर, इलेक्ट्रॉनिक्स इत्यादिषु क्षेत्रेषु नवानि आयामानि उद्घाटितानि।

ते अपि उक्तवन्तः – ‘मेड फॉर इंडिया’ स्थानं ‘मेड इन इंडिया, मेड फॉर द वर्ल्ड’ इत्यस्मिन समये चर्चायाम् आगतम्। ते देशवासिनः प्रार्थितवन्तः – देशे निर्मितां तकनीकं वस्तूनि च उपयोगित्वा आत्मनिर्भर–स्वदेशी जन-आन्दोलने अधिको वेगो दत्तव्यः।

केन्द्रीयश्रमः, जीविका, युवा-क्रीडा-मन्त्रिणः मनसुखभाई मांडविया उक्तवन्तः – प्रधानमन्त्रिणः नरेन्द्र-मोदी-महोदयेन स्वदेशी 4G जालस्य लोकार्पणं देशाय अत्यन्तं महत्वपूर्णं। एतत् कार्यक्रमं बीएसएनएलस्य २५-वर्षोत्सवेन सह सम्पन्नम्। प्रधानमंत्री-आत्मनिर्भर-भारतस्य स्वप्नं साकारं कर्तुं एषः कार्यक्रमः स्वदेशी-संकल्पस्य राष्ट्रिय-गौरवस्य विषयः।

सोऽपि उक्तवान् – प्रधानमन्त्रिणः नेतृत्वे देशः परिवर्त्यति, निरन्तरं अग्रे गच्छति, नवं भारतं निर्मीयते। विकसित भारतस्य पथस्य गमनकाले केवलं एका क्षेत्रे न, अनेक-क्षेत्रेषु आत्मनिर्भरता-सहभागिता वर्तते। एकदा भारतः रक्षायै गोल्यः अपि विदेशात् आयातं कुर्वन्ति स्म, अद्य रक्षायन्त्राणि विश्वे निर्यात्यन्ते।

ते अपि उक्तवन्तः – भारतस्य भौगोलिकस्थितिः विशेषा अस्ति – ३,००० कि.मी. दीर्घा हिमालय-पर्वतमाला, ७,००० कि.मी. दीर्घं समुद्र-तटम्, कच्छ-राजस्थान च विशालं मरुस्थानम्। एतेषु विविध-परिसरे अपि स्वदेशी-प्रौद्योगिकी अतीव उपयोगी भवति।

ते अपि उक्तवन्तः – डिजिटल इंडिया इत्यस्य अर्थः अस्ति यत् कृषकः स्व-खेतस्य मध्ये खड्गेन मोबाइल् द्वारा मौसम-नक्शं निरीक्षयितुं शक्नोति, देशस्य किं चिह्ने वाणिज्य-पुष्पस्य मूल्यं इत्यादि ज्ञातुं शक्नोति। लाखानि मत्स्यपालकाः समुद्रे गच्छन्ति, तेषां कृते मौसमस्य महत्वम् अस्ति। डिजिटल-प्रौद्योगिक्या समुद्र-मौसमं, मत्स्य-ग्रहण-सम्भाव्यतां च ज्ञातुं शक्यते। ते अपि उक्तवन्तः – देशे अनेकानि वनानि आदिवासी-प्रदेशाः अपि सन्ति। गुजरातस्य डांग् इत्यादिषु दूरस्थ-जिलेषु अपि बालकाः डिजिटल-प्रौद्योगिक्या प्रारम्भिक-माध्यमिक शिक्षा लभन्ते। एवं डिजिटल-प्रौद्योगिक्या जीवनम् परिवर्तयितुं शक्नोति।

‘गर्व से कहो ये स्वदेशी है’ थीमेन महात्मा-मन्दिर, गांधीनगर इत्यस्मिन भारत-संचार-निगम-लिमिटेड द्वारा आयोजि तत् कार्यक्रमे गांधीनगर-महापौर मीराबेन पटेल, ITI-लिमिटेड-CMD राजेश राय, रिलायंस जियो-ग्रुप-प्रेसिडेंट धनराज नथवानी, मुख्यमंत्री-सेक्रेटरी विक्रान्त पांडे, DST-सेक्रेटरी P. भारती, बीएसएनएल अधिकारी-कर्मचारी च नागरिकाः उपस्थिताः।

एवं गुजरातेन सहितस्य राज्यस्य मुख्यमंत्री राष्ट्रव्यापिनि कार्यक्रमे वर्चुअल् माध्यमेन सम्मिलिताः। बीएसएनएल-आयोजिते कार्यक्रमे गुजरातस्य विविधानां ९ जिलानां ग्रामाणाम् अधिकारी, जनप्रतिनिधयः, बीएसएनएल उच्च-अधिकारिणः कर्मचारिणश्च

बहुसंख्यकाःउपस्थिताः।

---------------

हिन्दुस्थान समाचार