Enter your Email Address to subscribe to our newsletters
रायपुरम्, 27 सितंबरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायस्य अध्यक्षत्वे ३० सितम्बर् दिनाङ्के अपराह्णे सार्धत्रिवादने मंत्रालये (महानदी भवने) राज्य मन्त्रिणामण्डलस्य परिषदः सभा आयोज्यते। अस्या सभायाः विशेषता केवल विषयेषु चर्चायै नास्ति, किन्तु प्रशासनिक दृष्ट्या अपि महत्वपूर्णा अस्ति, यतः अस्यै दिने वर्तमानमुख्यसचिवः श्री अमिताभ् जैन कार्यकालस्य समाप्तिं प्राप्नुयात्, च नूतनः मुख्यसचिवः श्री विकासशील पदभारं ग्रहिष्यन्ति। राज्यनिर्माणात् अनन्तरम् एषा द्वितीया घटना भविष्यति यदा निवर्तमानमुख्यसचिवः कैबिनेट् परिषदः सौप्रस्थानिकं प्राप्स्यति।
उल्लेखनीयम् यत् भारतीयप्रशासनसेवायाः १९९४ संवत्सर-गणस्य अधिकारी श्री विकासशीलः छत्तीसगढस्य नूतनमुख्यसचिवः नियुक्तः। ते ३० सितम्बर् दिनाङ्के केंद्रीयप्रतिनियुक्त्याः समाप्तेः अनन्तर मंत्रालये (महानदी भवने) राज्यस्य त्रयोदशमुख्यसचिवस्य रूपेण पदभारं ग्रहिष्यन्ति, तथा मुख्यसचिवः श्री अमिताभ् जैनः स्थानं त्यजिष्यति। श्री विकासशीलस्य निवृत्तिं २०२९ जून् मासे भविष्यति। पञ्च वरिष्ठाः आईएएस् अधिकारीः सुपरसीड् कृत्वा अस्य उत्तरदायित्वं प्रदत्तम्।
कैबिनेट् परिषदि राज्यसंबद्धेषु बहुषु महत्वपूर्णेषु विषयेषु चर्चायाः संभावना अस्ति। विशेषतः वर्षात् उत्पन्ने क्षये विचारः क्रियते स्म। प्रदेशस्य कतिपय भागेषु बाढ्याः जलभरावश्च पथान्, फसलान् च सार्वजनिक-संपत्तिं च नष्टानि कृतवन्तः। अन्ये प्रशासनिक- विकाससंबद्ध प्रस्तावाः अपि परिषदा अनुमोदिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता