Enter your Email Address to subscribe to our newsletters
कुरवाई-क्षेत्रे २५८ कोटि-रूप्यकाणां विकासकार्यानां लोकार्पणं शिलान्यासं च करिष्यति।
भोपालम्, 27 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन-यादवः अद्य शनिवासरे विदिशा-शिवपुरी-जनपदयोः प्रवासे भविष्यति। मुख्यमंत्री कुरवाई-नामके विदिशा-जनपदस्य स्थले २५८.१० कोटि-रूप्यकाणां मूल्येन विविधानां विकासकार्यानां भूमिपूजनं लोकार्पणं च करिष्यति। तेन सह विविधानि जनकल्याणकारिणि योजनानि अन्तर्गत्यानि हितलाभदानानि करिष्यन्ति, प्रबुद्धजनैः सामान्यजनैः च सह संवादं च करिष्यति, कार्यक्रमस्थले उपस्थितेषु विविधानां विभागानां प्रदर्शनीनाम् अपि अवलोकनं करिष्यति।
निश्चित-कार्यक्रमानुसारं मुख्यमंत्री डॉ. यादवः मध्याह्ने द्वादशवादने भोपालात् उदग्रयानम् आरुह्य प्रयास्यति। ततः मध्याह्ने द्वादशार्धे कुरवाई-शासकीय-महाविद्यालय-परिसरे आयोजिते कार्यक्रमे सम्मिलित्य हितग्राहिभ्यः लाभान् प्रदास्यति, निर्माणकार्यानि च लोकार्पणं शिलान्यासं च करिष्यति। मुख्यमंत्री डॉ. यादवः तस्मिन् कार्यक्रमे विदिशा-कुरवाई-सिरोंज-शमशाबाद-गञ्जबासौदा-सभा-मण्डलानां कृते ९२.७० कोटि-रूप्यकाणां मूल्येन षट्चत्वारिंशद्-निर्माणकार्यानां भूमिपूजनं, १६५.४० कोटि-रूप्यकाणां मूल्येन चतुश्चत्वारिंशद्-निर्माणकार्यानां लोकार्पणं शिलान्यासं च कृत्वा जनसभां सम्बोधयिष्यति। ततः परं सः अपराह्णे द्वितीययामे त्रिंशदधिकद्वयोदशवादने रूसिया-हेलिस्थले आगत्य उदग्रयानेन शिवपुरीं प्रस्थास्यति।
मुख्यमंत्री नरवर-स्थले कार्यक्रमे सम्मिलितः भविष्यति।मुख्यमंत्री डॉ. मोहन-यादवः अद्य अपराह्णे तृतीययामे पञ्चदशाधिकद्वयोदशवादने उदग्रयानेन शिवपुरी-जनपदस्य नरवर-नामकं स्थानं प्राप्य तत्र स्थानीय-कार्यक्रमे सम्मिलितः भविष्यति। कार्यक्रमे सम्मिलित्य पश्चात् उदग्रयानेन सः सायं पञ्चवादनादधिकं चत्वारिंशद्वादनसमये ग्वालियर-विमानतले आगमिष्यति। अल्पकालं तत्र स्थित्वा मुख्यमंत्री वायुयानेन ग्वालियरात् भोपालं प्रति प्रस्थास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता