मुख्यमंत्री उप मुख्यमंत्री च अशोक सिंघलश्च नमनं विहितवन्तौ
अशोक सिंघलो राम मंदिर आन्दोलनं राष्ट्र अस्मितायाः महायज्ञं निर्मितवान् लखनऊ,27 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः च उपमुख्यमंत्री केशवप्रसादः मौर्यः अशोकसिंघलस्य जयंतीविषये तं नमन्ति।मुख्यमन्त्रिणः सामाजिकमादध्यमे लिखित
फाइल फोटो अशोक सिंहल


अशोक सिंघलो राम मंदिर आन्दोलनं राष्ट्र अस्मितायाः महायज्ञं निर्मितवान्

लखनऊ,27 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः च उपमुख्यमंत्री केशवप्रसादः मौर्यः अशोकसिंघलस्य जयंतीविषये तं नमन्ति।मुख्यमन्त्रिणः सामाजिकमादध्यमे लिखितवन्तः – “भवतः जीवनम् सनातनसांस्कृतिकस्य संरक्षणस्य च राष्ट्ररक्षायाः संकल्पस्य अनुपमं प्रतिकम् अस्ति। वयं सर्वेभ्यः भवतः तपः, त्यागः, तेजस्वित्वं च नमामः।”

उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादः मौर्यः स्वसोशलमीडिया खातायां लिखितवन्तः – “श्रद्धेयः अशोकसिंघलः स्वजीवनं सम्पूर्णं भारतमातायाः सेवायै भारतीयसांस्कृतिकस्य पुनर्जागरणाय च समर्पितवान्। तेषां नेतृत्वेन समाजे नव चेतना उत्पन्ना, करोडेभ्यः जनानां आत्मविश्वासः जागृतः च, राष्ट्रं च स्वजडानां संयोगेन प्रेरितम्। अशोकसिंघले श्रीरामजन्मभूमिमन्दिरायाः आन्दोलनं केवलं संघर्षं न कुर्यात्, किं तु राष्ट्रस्य अस्मितायाः महायज्ञं रूपेण निर्मितम्। तेषां वाण्यां दृढसंकल्पः, कर्मे त्यागः, दृष्टौ च राष्ट्रहितं सर्वोपरि आसीत्।भारते सांस्कृतिकजागरणस्य प्रतीकं परमपूज्यं श्रद्धेयं अशोकसिंघलं जयंतीविषये कोटिकोटि नमः!”

हिन्दुस्थान समाचार