Enter your Email Address to subscribe to our newsletters
नवदेहली, 27 सितम्बरमासः (हि.स.)। देहल्याः मुख्यमन्त्री रेखागुप्ता शनिवासरे देहलीकैण्टस्थिते राजपूतानाराइफल्स्-रेजिमेण्टल्-केंद्रस्य समीपे उपरीगामिसेतोः शिलान्यासं कृतवती। अस्मिन् अवसरे देहली-लोकनिर्माण-विभाग-मन्त्री प्रवेश-साहिब्-सिंह, भाजपा-सांसद् बांसुरी-स्वराज् च सहिताः सैन्य-अधिकारीणः उपस्थिताः आसन्।
मुख्यमन्त्र्या कार्यक्रमं सम्बोधित्य उक्तम् – “पूर्वसर्वकाराभिः अस्मिन् विषये सैनिकानां समस्यायाः प्रति न किञ्चन ध्यानं दत्तम्। यदा अस्माकं सर्वकारस्य समीपं सैनिकाः एतां समस्यां ज्ञापयन्तः आगतवन्तः, तदा वयं तत्क्षणमेव ध्यानं दत्त्वा अद्य अस्याः फूट्-ओवर्-ब्रिज् इत्यस्य शिलान्यासं कृतवन्तः। अस्माकं सैनिकाः केवलं त्रिवर्ण-पताकायाः पुरतः एव नमेरन्, न तु अव्यवस्थायाः कारणेन।”
मुख्यमन्त्र्या एवमपि उक्तम् – “अद्य फूट्-ओवर्-ब्रिज् इत्यस्य शिलान्यासेन सैनिकानां प्रति दीपावलि-उपहारः दत्तः। सेवा-पाक्षाके आरब्धाः एतादृशाः पहलाः केवलं स्वच्छ-सुरक्षित-देहली-नगरं निर्माति न, अपि तु संसाधन-संपन्नं, सुगम-यातायात्-युक्तं, नागरिक-सुविधा-संपन्नं च विकसितं देहली-नगरं दर्शयन्ति।”
मन्त्री प्रवेश-साहिब्-सिंह उक्तवान् – “एषः फूट्-ओवर्-ब्रिज् इत्यस्य याचना अस्माकं सैनिकैः गत-त्रिंशत्-वर्षेभ्यः क्रियते स्म। अद्य तेषां स्वप्नं पूर्णं जातम्। अयं सेतु अस्माकं वीर-सैनिकानां कृते महान् सुखम् आनयिष्यति। देहली-नगरस्य आधारसंरचनां सुदृढं कर्तुं, जनस्य दशकीय-पुरातन-समस्याः च समाधानं कर्तुं एव अस्माकं संकल्पः।”
हिन्दुस्थान समाचार / अंशु गुप्ता