Enter your Email Address to subscribe to our newsletters
बरेली, 27 सितंबरमासः (हि.स.)। नवरात्रे पावने बरेलीजनपदे वातावरणं नष्टुं आरोपितं, पण्डितः सुशील पाठकः शनिवासरे महद्वक्तव्यं उद्घोषितवान्। तस्मिन् वक्तव्ये ते उक्तवन्तः यत् शुक्रवासरे मौलाना तौकीर रज़ा इत्यस्य आवाहनेन क्रियन्ते प्रदर्शनानि बरेलीनगरे वातावरणं दूषितुम् उद्दिश्य कृतानि। पण्डितस्य आरोपाः यत् एतत् सर्वं योजनाबद्धरीत्या कृतम्, यतः धार्मिकं वातावरणं गतिरोधपूर्णं भवेत्।
पण्डितः सुशील पाठकः तौकीर रज़ा इत्यस्मान् “स्वभावेन अपराधिन्” इति निरूप्य, प्रशासनात् तत्क्षणं कठोरकर्मणि प्रार्थितवान्। ते उक्तवन्तः यत् नवरात्रे एवम् अशान्तिं कर्तुम् हिंदूनां धार्मिकविश्वासं बाधते। यदि प्रशासनः तौकीर रज़ा इत्यस्मान् न धरति, तर्हि ते च अन्ये नगरस्य धर्मगुरवः नवरात्रान्ते उपवासे अनशनाय बाध्याः भविष्यन्ति।
तेन अपि उक्तम् यत् विधिः सर्वेभ्यः समः अस्ति, या काचित् व्यक्तिः जनपदस्य शान्तिं भङ्गकर्तुं प्रयत्नं करोति, तस्य प्रति काठिन्यपूर्वकं कर्म कर्तव्यं। पण्डितः प्रशासनात् निवेदनं कृतवान् यत् एवानि कृत्यानि क्षम्यन्ते चेत्, परिस्थितिर्वृद्धिं प्राप्नोति। पाठकः हिंदूसमाजं अपि शान्तिं रक्षयितुम् आवाहयन्, संघर्षात् न, किन्तु प्रशासनकठोरतया एव अमनं स्थाप्यते इति व्यञ्जयन्।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता