चीनदेशे ६,००० वर्षपूर्वकालस्य प्रागैतिहासिकनगरस्थलस्य अनुसन्धानम्
बीजिंगनगरम्, 27 सितंबरमासः (हि.स.)। चीनदेशस्य प्राचीनसभ्यतायाः विषये नूतनाः उद्घाटनाः प्रकटिताः, यस्याः अन्तर्गतं याङ्ग्त्से–नद्याः अधोभागे प्रायः षट्सहस्रवर्षपूर्वकालस्य प्रागैतिहासिकनगरस्थलम् अन्वेष्टुम् अर्हितम्। चीनस्य संवादसंस्था शिन्हुआ इत्यस्
चीन में 6,000 वर्ष पुराने प्रागैतिहासिक कालीन नगर स्थल की खाेज


बीजिंगनगरम्, 27 सितंबरमासः (हि.स.)। चीनदेशस्य प्राचीनसभ्यतायाः विषये नूतनाः उद्घाटनाः प्रकटिताः, यस्याः अन्तर्गतं याङ्ग्त्से–नद्याः अधोभागे प्रायः षट्सहस्रवर्षपूर्वकालस्य प्रागैतिहासिकनगरस्थलम् अन्वेष्टुम् अर्हितम्।

चीनस्य संवादसंस्था शिन्हुआ इत्यस्य वृत्तान्तानुसारं, पुरातत्त्वविशेषज्ञैः पूर्वचीनदेशस्य झियाङ्सू–प्रान्ते याङ्ग्त्से–नद्याः अधःप्रवाहभागे अद्यतनपर्यन्तं ज्ञातेषु प्राचीनतमः प्रागैतिहासिकनगरस्थलः उद्घाटितः। एषः स्थलः डोउसहानग्रामस्य पश्चिमसीमायां, झिबेइ–नगरभागे, वुशी–नगरे स्थितः अस्ति। अस्य क्षेत्रफलं प्रायः द्विलक्षपञ्चदशसहस्र वर्गमीटरमिति निर्दिष्टम्, किन्तु अद्यावधि केवलं षोडशसहस्रवर्गमीटरपर्यन्तं क्षेत्रम् उत्खातम्।

अस्मात् स्थलात् लब्धेषु अवशेषेषु प्रमुखतया नवपाषाणयुगस्य चोत्तरकाले विद्यमानस्य सोंग्जे–संस्कृतेः सम्बद्धाः वस्तवः दृष्टाः। तेषु मृद्भित्तिप्राकारात् प्रकटितानि लोहितशर्करामिश्रितमृण्मयानि पात्राणि सन्ति, यत्र पाकपात्राणि, त्रिपादाः कटाहाः, पानपात्राणि च मुख्यतया लब्धानि। तेषां पारिस्थितिक–विश्लेषणं, रेडियोकार्बनपरीक्षणं च सूचयति यत् तेषां वयः प्रायः षट्सहस्रवर्षाणि।

नगरस्थले सोंग्जे–संस्कृतेः सम्बद्धानि एकशतमधिकानि चत्वारिंशत् च समाधिस्थलानि प्राप्तानि। तेषु झाडुकुल्हाड्यः, शिलाकुल्हाड्यः, त्रिपादाः, पानपात्राणि, विशालमुखानि घटाः च प्राप्ताः। कतिपयेषु समाधिषु विंशताधिकानि उपकरणानि अपि दृश्यन्ते, येषां स्वामिनां सामाजिकप्रतिष्ठां प्रदर्शयन्ति।

विशेषज्ञाः अभिप्रायन्ते यत् डोउसहाननगरस्थलम् नवपाषाणसंस्कृतेः एकं प्रमुखं दृष्टान्तम् अस्ति, यः चीनी–सभ्यतायाः उत्पत्तेः अध्ययनाय अतीव शैक्षिकमहत्त्वं वहति।

-------------

हिन्दुस्थान समाचार / अंशु गुप्ता