Enter your Email Address to subscribe to our newsletters
बीजिंग, 27 सितंबरमासः (हि.स.)। चीन देशे समग्रं विश्वं मौसमानुमानाय लक्ष्यं कृत्वा “फेंगयुन्-3-08” उपग्रहं सफलतया प्रक्षिप्तवान्।
सरकारी समाचारसंस्था शिन्हुआ अनुसार, शनिवासरे देशस्य उत्तर-पश्चिमे स्थिते जिउक्वान् उपग्रह-प्रक्षेपणकेंद्रेण फेंगयुन्-3-08 मौसमविज्ञान-उपग्रहं सफलतया अंतरिक्षे प्रक्षिप्तं। एषः प्रक्षेपणः मार्च-4सी कैरियर् रॉकेटेन स्थानीय समये प्रातः 3:28 क्षणे सम्पन्नम्। उपग्रहः निश्चितकक्षायाम् प्रवेशं कृतवान्।
चाइना नेशनल् स्पेस् एडमिनिस्ट्रेशन् (CNSA) अनुसार, एषः प्रक्षेपणः “लॉन्ग् मार्च् शृंखला” इत्यस्य 596तमस्य उड़ानमिशनस्य प्रतीकं, यः देशस्य अन्तरिक्ष-क्षमताः दृढीकर्तुं महत्वपूर्णं पदक्षेपम्।
“फेंगयुन्-3-08” उपग्रहः फेंगयुन् मौसम-उपग्रहपरिवारस्य नवीनतमः सदस्यः अस्ति। अस्य उपग्रहस्य नवम् उपकरणसंचयः “नव रिमोट् सेंसिङ्ग् पेलोड्” युक्तं, यस्मिन मध्यम-रिज़ॉल्यूशन् स्पेक्ट्रल् इमेजर् च माइक्रोवेव् इमेजर् च अन्तर्भूताः।
उपग्रहस्य मुख्यं कार्यं मौसम-पूर्वानुमानं, वायुमण्डलीय-रसायनशास्त्रम्, जलवायु-परिवर्तनस्य निगराणीं च शोध-संवर्धनं च प्रदानम्। CNSA अनुसार, उपग्रहस्य सञ्चालनेन चीनस्य वैश्विक मौसम-पूर्वानुमान-क्षमतायाः वृद्धिः भविष्यति। एषः वैश्विक-जलवायु परिवर्तनस्य प्रतिकाराय तथा मौसमजन्य आपदाः निराकर्तुं महत्त्वपूर्णं साधनं भविष्यति।
चीनस्य मौसमविज्ञान-प्रशासनस्य (CMA) विशेषज्ञाः मन्यन्ते यत् एतत् उपग्रहः वैश्विकस्तरे मौसम-पूर्वानुमानस्य सटीकता तथा समयबद्धतायाः नवानि आयामानि स्थापयितुं शक्नोति।
उल्लेखनीयं यत् फेंगयुन् शृङ्खलायाः पूर्वे उपग्रहाः 129 राष्ट्रेभ्यः तथा क्षेत्रेभ्यः डेटा उत्पादः सेवाः च प्रदत्तवन्तः। एषः नवीनः उपग्रहः तत् जालम् अधिकदृढं करिष्यति। उपग्रहः वायुमण्डलीय-तापमानं, आर्द्रता च ट्रेस्-गैसाः निरीक्ष्य, प्राकृतिक आपदाः यथा बाढ़ः, सूखा च, तूफानः च पूर्व-सूचना दातुं समर्थः भविष्यति।
------------
हिन्दुस्थान समाचार / अंशु गुप्ता