इतिहासस्य पृष्ठेषु 28 सितंबर : भगत सिंह जयंती- साहसबलिदानयोः अमरगाथा
अद्य भगतसिंहजयंती २८ सेप्टम्बर १९०७ संवत्सरे पंजाबे बंगाग्रामे (अधुना पाकिस्तानदेशे) जन्म प्राप्नोत् अमरबलिदानी भगतसिंहः देशस्वातंत्र्याय अल्पे आयुषि प्राप्तं अद्वितीयसाहसं प्रदर्शितवान्। भारतीयस्वतंत्रतासंग्रामस्य एषः महान् क्रान्तिकारी केवलं स्वका
अमर बलिदानी भगत सिंह


अद्य भगतसिंहजयंती

२८ सेप्टम्बर १९०७ संवत्सरे पंजाबे बंगाग्रामे (अधुना पाकिस्तानदेशे) जन्म प्राप्नोत् अमरबलिदानी भगतसिंहः देशस्वातंत्र्याय अल्पे आयुषि प्राप्तं अद्वितीयसाहसं प्रदर्शितवान्। भारतीयस्वतंत्रतासंग्रामस्य एषः महान् क्रान्तिकारी केवलं स्वकाले न, अपि तु आगामिषु संसतिषु अपि देशभक्तिं न्यायभावं च जागृतवान्। तज्जीवनं यूनां प्रेरणास्रोतः सदा भविष्यति। अस्तु आङ्ग्लशासनस्य विरुद्धं आंदोलनेषु सशस्त्रसंघर्षे च सक्रियं योगदानं दत्तवान्, २३ वर्षे स्वीयं बलिदानं कृतवान्। भगतसिंहः स्वविचारलेखनद्वारा जनान् स्वतंत्रताज्वालया प्रेरितवान्। तेषां नारा “इंकलाब जिंदाबाद” अद्य अपि देशे स्वातंत्र्यन्यायप्रतीक रूपेण गुञ्जति।

---

महत्त्वपूर्णघटनाचक्राणि

१८३७ – अन्तिमः मुग़लबादशाहः बहादुरशाह द्वितीय दिल्लीशासनस्य ग्रहणम्।

१८८७ – चीनदेशे ह्वांग-हो नद्यां बाढा; लगभग १५ लक्ष् जनाः मृताः।

१९२३ – इथियोपियाः राष्ट्रसंघसदस्यत्वं त्यक्तवान्।

१९२८ – अमेरिका राष्ट्रवादी च्यांगकाई-शेकस्य चीनसर्वंकारं मान्यतां दत्तवान्।

१९५० – इन्डोनेशियाः संयुक्तराष्ट्रस्य ६०मं सदस्यो जातः।

१९५८ – फ्रांसदेशे संविधानं प्रवर्तितम्।

१९९४ – एतोमियायाः जलपोतस्य तुर्कसागरे निमज्जनेन ८०० जनाः मृताः।

१९९७ – अमेरिकी अंतरिक्षशटलः अटलांटिक् रूसी अंतरिक्षकेंद्र ‘मीर’ सह योजितः।

२००० – सिडनीओलम्पिक् २०० मीटरधावनस्य स्वर्णपदकं मोरियाना जोंस केंटेरिसः च अर्जितवन्तौ।

२००१ – अमेरिका-ब्रिटिशसेना सह सहयोगिभिः ‘ऑपरेशन एंड्योरिंग फ्रीडम’ प्रारम्भः।

२००४ – विश्ववित्तकोषो भारतं विश्वस्य चतुर्थं महत् अर्थतन्त्रं अभिधत्ते।

२००६ – जापानदेशे नव निर्वाचितः ९०त: प्रधानमन्त्री शिन्जो एबे शपथवचनं गृहीतम्।

२००६ – विश्वव्यापारसंघस्य पूर्वप्रधानः सुपाचाओ पानिच पाकड़ी थाइलैंडस्य नूतनप्रधानमन्त्री घोषितः।

२००६ – फ्रांसस्य चिकित्सा-समूहः शून्य गुरुत्वाकर्षणे एकस्य व्यक्तेः सफलां शल्यचिकित्सां कृतवान्।

२००७ – मेक्सिको तटीयप्रदेशे चक्रवर्ती तूफानः लोरेंजो प्रचण्डविनाशं कृतवान्।

२००७ – नॅशनल एयरोनॉटिक्स स्पेस एडमिनिस्ट्रेशन (NASA) विशेषयानं ‘डॉन’ प्रक्षेपितम्।

२००७ – रूसः ईराणविरुद्धं सुरक्षा परिषद् माध्यमेन नवीननिषेधप्रयत्नं विरोधितवान्।

२००९ – स्टारक्रीडः सानिया मिर्जा पॅन-पॅसिफिक् ओपन प्रथमपर्याये अराजयेन बहिः जाता।

---

जन्मानि

५५१ ई.पू. – चीनदेशीयः दार्शनिकः कन्फ्यूसियसः।

१७४६ – विलियम जोंसः, अंग्रेजः प्राच्यविद्यापंडितः विधिशास्त्रज्ञः प्राचीनभारतीयसांस्कृतिकानुसन्धानस्य प्रारम्भकर्ता।

१८३६ – शिरडी साईबाबाः, आध्यात्मिकगुरुः।

१८८५ – श्री नारायण चतुर्वेदी, हिन्दीसाहित्यकारः तथा सरस्वतीपत्रिकायाः सम्पादकः।

१८९६ – रामहरखसिंह सहगलः, प्रसिद्धः पत्रकारः क्रान्तिकारिभावनाया।

१९०७ – भगतसिंहः, महान् स्वतंत्रतासैनिकः।

१९०९ – पी. जयराजः, अभिनेता।

१९२१ – कल्याण मल लोढ़ा, शिक्षाविद्, साहित्यकार, आलोचक, समाजसुधारकः।

१९२९ – लता मंगेश्कर, ख्यातिप्राप्त भारतीय पार्श्वगायिका।

१९३० – क्रान्ति त्रिवेदी, २०वीं सदी हिन्दीप्रमुखलेखिका।

१९४९ – राजेन्द्र मल लोढ़ा, भारतस्य ४१तमः मुख्यन्यायाधीशः।

१९८२ – अभिनव बिंद्रा, प्रसिद्धः निशानेबाजः।

१९८२ – रणबीर कपूर, बालिवुड् अभिनेता।

---

निधनानि

१८३७ – अकबर द्वितीयः, मुग़लवंशस्य १८तमः बादशाहः।

१८९५ – लुईस पाश्चरः, फ्रांसदेशीयः प्रसिद्धः जैववैज्ञानिकः।

१९५३ – एडविन हबलः, प्रसिद्धः अमेरिकी खगोलशास्त्री।

१९८३ – सी. एच. मुहम्मद कोया, भारतीय यूनियन मुस्लिम लीग् राजनीतिज्ञः, केरलपूर्वमुख्यमन्त्री।

२००८ – शिवप्रसाद सिंह, हिन्दीसाहित्यकारः।

२०१२ – बृजेश मिश्रः, भारतस्य प्रथम राष्ट्रीय सुरक्षा सलाहकारः।

२०१५ – वीरेन डंगवालः, हिन्दीसाहि

त्यकारः कविः।

२०२२ – जयंती पटनायकः, भारतीयसंसदीया तथा राष्ट्रीयमहिला आयोगस्य प्रथमाध्यक्षाः।

--------------------

हिन्दुस्थान समाचार