पण्डित-दीनदयाल-उपाध्यायस्य विचारेषु निहितः अस्ति वैश्विक-शान्तेः मार्गः - डॉ. बालमुकुन्द-पाण्डेयः
धर्मशाला, 27 सितम्बरमासः (हि.स.)। यदि जगत् पण्डितदीनदयाल-उपाध्यायस्य विचारानुगतं गच्छेत्, तर्हि विश्वे युद्धं, हिंसा च अत्याचारः च इत्यादयः नकारात्मकाः प्रवृत्तयः अन्तं गन्तुं शक्नुयुः। एते विचाराः विख्यातः समाजसेवी भारतीय-इतिहास-संकलन-योजना-नामकस्य
पंडित दीनदयाल उपाध्याय की जन्म जयंती पर केन्‍द्रीय विवि कांगडा में बाल मकुंद पाण्‍डेय।


धर्मशाला, 27 सितम्बरमासः (हि.स.)। यदि जगत् पण्डितदीनदयाल-उपाध्यायस्य विचारानुगतं गच्छेत्, तर्हि विश्वे युद्धं, हिंसा च अत्याचारः च इत्यादयः नकारात्मकाः प्रवृत्तयः अन्तं गन्तुं शक्नुयुः। एते विचाराः विख्यातः समाजसेवी भारतीय-इतिहास-संकलन-योजना-नामकस्य राष्ट्रीय-संगठन-सचिवः डॉ. बालमुकुन्दः पाण्डेयः हिमाचल-प्रदेश-केंद्रीय-विश्वविद्यालये धर्मशाला-नगरे आयोजितायाः अन्तर्जाल-व्याख्यान-मालायाः समापन-सम्मेलने व्यक्तवन्तः।

पण्डित-दीनदयाल-उपाध्यायस्य जन्म-जयंती (२५ सितम्बर) निमित्तं दीनदयाल-उपाध्याय-अध्ययन-केंद्रेण १९-२४ सितम्बर-तिथिषु एषा व्याख्यान-श्रृङ्खला आयोजिता आसीत्। अस्याः आयोजनं विश्वविद्यालयस्य कुलगुरोः प्रो. सत्-प्रकाश-बंसल-नामकस्य मार्गदर्शनतः सम्पन्नम्।

डॉ. पाण्डेयः स्व-उद्बोधने उक्तवन्तः यत् पण्डित-दीनदयाल-उपाध्यायस्य विचाराः कालजया एव, ते च केवलं भारताय न, अपि तु समग्र-मानवतायाः कृतेऽपि उपकारिणः सन्ति। तैः संशोधकैः, अध्यापकैः च आह्वानं कृतम् यत् ते एकात्म-मानव-दर्शनम्, अन्त्योदयम्, चिति, स्व, विराट् इत्यादीनि तस्य वैचारिक-आयामान् संशोधनस्य माध्यमेन व्यावहारिकरूपेण दद्यात्, येन एते विचाराः भू-पृष्ठे उतार्य राष्ट्रीय-वैश्विक-समस्याः परिहर्तुं शक्येरन्।

समारोहे अध्यक्षतां कुलपति प्रो. सत्-प्रकाश-बंसलः अकरोत्। तेन पण्डित-दीनदयाल-उपाध्यायस्य जीवनम्, तस्य योगदानं, तस्य विचाराणां च प्रासङ्गिकता विषये प्रकाशः कृतः। तेन उक्तम् यत् तस्य व्यक्तित्वं चिन्तनं च अद्यापि समाधानकारी-दृष्टिकोनं ददाति।

अस्मिन्नेव अवसरे रूपि-सिराज-कला-विकास-मञ्चेन प्रो. बंसल-महाभागः तस्य शैक्षणिक-प्रशासनिक-उपलब्धीनां कारणात् लाइफटाइम् अचीवमेण्ट्-सम्मानः – २०२५ इत्यनेन सम्मानितः।

षड्दिनीयायाम् अन्तर्जाल-व्याख्यान-मालायां देशस्य विविधानि विश्वविद्यालयानि संस्थानानि च आश्रित्य ५०० अधिकाः प्रतिभागिनः सहभागितां कृतवन्तः। प्रतिदिनं विषय-विशेषज्ञैः पण्डित-दीनदयाल-उपाध्यायस्य विचाराणां विविधाः धाराः विषये संवादः स्थाप्यते स्म। प्रो. सूर्यप्रसादः दीक्षितः (लखनऊ-विश्वविद्यालयः) नव-माध्यमस्य सकारात्मक-विमर्श-निर्माणे भूमिका विषये प्रकाशं कृतवान्। प्रो. बृजकिशोरः कुठियालः (पूर्व-कुलपति, माखनलाल-चतुर्वेदी-पत्रकारिता-विश्वविद्यालयः) पूर्ण-विकसित-भारत-निर्माणे स्व-चिति-नाम्नोः भूमिका विषये स्वविचारान् उक्तवान्। प्रो. आद्या-भारतीय-सक्सेना (सयाजीराव-विश्वविद्यालयः, बडोदा) अद्यतन-सन्दर्भे पण्डित-दीनदयाल-उपाध्यायस्य जीवन-सन्देशं, प्रो. जगमीत-बाबा (पंजाब-केंद्रीय-विश्वविद्यालयः) आधुनिक-काले पण्डित-दीनदयाल-उपाध्यायस्य राजनैतिक-विचाराणां प्रासङ्गिकतां च निरूपितवन्तः। यदा डॉ. अमरेन्द्रः आर्य (देहली-विश्वविद्यालयः) भारतस्य मुख्यधारा-पत्रकारिता दीनदयाल-उपाध्यायस्य पत्रकारीय-मूल्यं च विवृण्वन्तः आसन्, तदा प्रो. जयसिंहः (काशी-हिन्दू-विश्वविद्यालयः) अद्यतने एकात्म-मानव-दर्शनस्य वैश्विक-प्रासङ्गिकता विषये प्रकाशं दत्तवान्।

समापन-कार्यक्रमे डॉ. उदय-भान-सिंह-सम्पादिता महान-दार्शनिकः दीनदयाल-उपाध्यायः एकात्म-मानव-दर्शनम् – आर्थिक-लोकतन्त्रः, सतत् समग्र-विकासस्य पथः इति पुस्तकस्य लोकार्पणं अपि कृतम्।

कार्यक्रमे प्रो. इन्द्रसिंहः ठाकुरः (निदेशकः, अध्ययन-केंद्रः), प्रो. प्रदीपः कुमारः (अधिष्ठातृः, शैक्षणिकः), प्रो. नरेन्द्रः संख्यानः (कुल-सचिवः), डॉ. जितेन्द्रः गर्गः (परीक्षा-नियन्त्रकः), डॉ. प्रतिमा पठानिया (वित्त-अधिकारी), प्रो. सुनीलः कुमारः (छात्र-कल्याणः), प्रो. मोहिन्दरः सिंहः, प्रो. सन्दीपः कुलश्रेष्ठः, प्रो. योगेन्द्रः धामाः, प्रो. बृहस्पतिः मिश्रः, प्रो. मनोजः सक्सेनः, प्रो. दीपाङ्करः शर्मा, डॉ. संजयः कुमारः, डॉ. सुनीता, डॉ. चन्द्रशेखरः, करतार-सिंहः च विविध-विभाग-अध्यक्षाः, प्राध्यापकाः, शोधार्थिनः, सामाजिक-संगठनानां प्रतिनिधयः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता