Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 27 सितंबरमासः (हि.स.)।
केन्द्रीय-शिक्षा-मन्त्री धर्मेन्द्रः प्रधानः जयंती-दिनं रामजन्मभूमि-आन्दोलनस्य पुरोधा अशोकः सिंघलः प्रति श्रद्धांजलिं अर्पितवान्।
सः सोशल्-मीडिया-स्थले लिखत् यत् – “रामजन्मभूमि-आन्दोलनस्य पुरोधा तथा विश्व-हिन्दू-पर्षदस्य पूर्व-अध्यक्षः श्रद्धेयः अशोकः सिंघलः इत्यस्मिन जयंती-दिने तं नमनं करोमि।
अनन्य-रामभक्तः श्रद्धेयः अशोकः सिंघलः रामजन्मभूमि-आन्दोलनं प्रति संघर्षः न केवलं ऐतिहासिकः आसीत्, अपि तु समाजस्य प्रत्येकवर्गे धार्मिक-सांस्कृतिक-जागरूकता-संचारकः अपि आसीत्।
तस्य जीवनं त्यागस्य, तपस्यायाः तथा दृढसंकल्पस्य जीवंत-दर्शनम् आसीत्। राष्ट्र-धर्मयोः प्रति अशोकः सिंघलः युतं बहुमूल्यं योगदानं सर्वदा अस्माकं हृदयेषु अमार्ज्यं भविष्यति।
---------------
हिन्दुस्थान समाचार