Enter your Email Address to subscribe to our newsletters
हॅरी केनः रोनाल्डो च हेलैंड इत्येतेषां कीर्तिम् भञ्जितवान्।
नवदेहली, 27 सितंबरमासः (हि.स.)। बायर्न म्यूनिखस्य स्टार् स्ट्राइकरः हैरी केनः शुक्रवासरे क्लबाय स्वस्य शतमं गोलं कृत्वा नवकीर्तिम् स्थापयितवान्। केवलम् १०४ प्रतियोगिन्यां मध्ये एतत् लक्ष्यं प्राप्तः सन्, सः अस्य शताब्द्याः त्वरिततमः क्रिकेटरः अभवत् यः एका क्लबाय १०० गोलान् सम्पादितवान्।
एतेन कीर्तिम् कृत्वा केनः क्रिस्टियानो रोनाल्डो च एर्लिंग् हैलैंड् इत्येतेषां कीर्तिम् पराजितवान्। रोनाल्डो रियल् माद्रिद् क्लबे १०५ प्रतियोगिन्यां मध्ये शतम् गोलान् कृतवान्, तथा हैलैंड् मैनचेस्टर् सिटी क्लबे एवम् संख्यां प्राप्तवान्।
इंग्लाण्डस्य कप्तानः हैरी केनः, यः गतसप्ताहे होफेनहाइम् विरुद्धे ४-१ जिते हेट्रिकं कृतवान्, शुक्रवासरे वर्डर् ब्रेमेन् विरुद्धे ४४मिनूटे पेनाल्टी द्वारा बायर्न् २-० अग्रे कृत्वा योगदानं दत्तवान्। एषः बुंडेसलिगायां निरन्तरम् १८मं सफलं पेनाल्टी गोलं, येन तस्य कीर्तिः निर्मलः अभवत्।
बायर्न् म्यूनिख् वर्डर् ब्रेमेन् ४-० विजयी कृतवान्, अन्यद्वयं गोलान् जोनाथन् ताह् च कोनराड् लैइमर् कृतवन्तौ। ३२ वर्षीयः हैरी केनः, अस्मिन् वर्षे बायर्न् मध्ये पञ्च प्रतियोगिन्यां मध्ये १० गोलैः बुंडेसलिगायां अग्रणी गोलसंख्या अभवत्, २०२३ तमे वर्षे टॉटेनहम् हॉटस्पर् इत्यस्मात् बायर्न् म्यूनिख् सम्मिलितवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता