Enter your Email Address to subscribe to our newsletters
वाराणसी, 27 सितम्बरमासः (हि. स.)।बहुजनसमाजपक्षस्य वाराणस्यां लोकसभायाः प्रत्याशी च स्पष्टवक्त्ता अतहर् जमाल् लारी नामकः अवदत् यत् सर्वेभ्यः स्वधर्मतः प्रेम कर्तुं अधिकारः अस्ति। अस्मिन् विषये कस्यचित् आपत्तिः न भविष्यति। भिन्नभिन्नधर्मेभ्यः जनानां प्रेम विषये आपत्तिः अयुक्ता। कोऽपि “अहं मोहम्मदं प्रेम करॊमि” इति वदेत्, कोऽपि “अहं महादेवं प्रेम करॊमि” इति वदेत्, अथवा “अहं क्राइस्टं प्रेम करॊमि, अहं गुरु नानकं प्रेम करॊमि, अहं बुद्धं प्रेम करॊमि” इत्यपि वदेत्, अस्मिन् विषये आपत्तिः न युक्ता।
अतहर् जमाल् लारी पुनरपि अवदत् यत् वाराणसीसहिते प्रदेशे प्रेमसम्बद्धेषु पोस्टरविरोधेषु यत् किञ्चित् घटते, तत् अपि सर्वथा अयुक्तमेव। बरेलीनगरस्थायां घटनायां विषये अद्य किमपि वक्तुं न उचितम्। एषः विषयः अन्वेषणस्य विषयः अस्ति, अन्वेषणानन्तरमेव किमपि वक्तुं उचितं भविष्यति।
---------------
हिन्दुस्थान समाचार