Enter your Email Address to subscribe to our newsletters
पूर्वी सिंहभूमम्, 27 सितंबरमासः (हि.स.)।
जिलायाः मानगोस्थिते जेकेएस्-इंटर-कॉलेजस्य तिमञ्जिला-भवनस्य उद्घाटनं शनिवासरे जमशेदपुरपूर्वेण विधायकः तथा कॉलेजाध्यक्षः सरयू रायः फीता छेदनं कृत्वा कृतवन्तः। अस्य अवसरस्मिन् विधायकः सरयू रायः उक्तवान् – “यथा दृढा आधारभूता भवनानि उन्नतं दीर्घकालिकं च भवति, तथा छात्राः अपि प्रत्येकस्य संस्थायाः सशक्त आधाराः सन्ति। शिक्षकैः दायित्वं यत् ते छात्रेभ्यः ज्ञानदीपं प्रज्वालयन्तु, यत् प्रकाशः सम्पूर्णं समाजं च विश्वं च आलोकयति।” ते आश्वासनं अपि दत्तवन्तः यत् कॉलेजस्य विकासाय सर्वसंभवनं सहयोगं प्रदास्यन्ति।
अस्मिन् अवसरस्मिन् वरिष्ठः शिक्षाविद् एस्.पी. सिंहः जैन-कल्याण-समितिं अभिनन्द्य उक्तवन्तः यत् एषा संस्था शिक्षाक्षेत्रे निरन्तरं प्रगत्यां कुर्वन्ति। ते कॉलेज-पारिवारं शुभकामनया अभिनन्दयन्ति तथा छात्रेभ्यः परिश्रम-अनुशासनयोः द्वारा अग्रगमनस्य प्रेरणां प्रददाति।
वकर्स्-कॉलेजस्य प्राचार्यः एस्.पी. महालिक् उक्तवन्तः यत् शिक्षणसंस्थानस्य गुणवत्ता शिक्षकैः छात्रैश्च संतुलित-संबन्धेन निश्चिता भवति। अस्य नूतन-भवनस्य निर्माणेन कॉलेजस्य शैक्षणिक-आवश्यकतानां पूर्तिः अभवत्।
महाविद्यालयस्य सचिवः तथा शिक्षाविद् डॉ. ए.पी. सिंहः कॉलेजे चलन्ति शैक्षणिक-सह-पाठ्यक्रम-गतिविधीनां विषये विवरणं दत्तवन्तः। ते उक्तवन्तः यत् कॉलेजः गुणवत्तापूर्णं शिक्षां दातुं दृढसंकल्पः कृतवान् अस्ति तथा निरन्तरं शैक्षणिक-उत्कृष्टतायाः दिशायाम् अग्रसरति।
महाविद्यालयस्य प्राचार्या ओ. रीता सिंहः जैन-कल्याण-समितिं, शिक्षकैः, कर्मचारिणां च छात्राणां च इस् सफलतायै अभिनन्दनं कृतवन्तः। ते उक्तवन्तः यत् एषा उपलब्धिः सर्वेषां सामूहिकप्रयत्नानां परिणामः अस्ति तथा भविष्ये अपि कॉलेजः शिक्षाक्षेत्रे नव-ऊँचीनि प्राप्तुं समर्थः भविष्यति।
कार्यक्रमे अतीव संख्या छात्र-छात्राः, शिक्षकाः, अभिभावकाः च प्रबुद्धजनाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार