Enter your Email Address to subscribe to our newsletters
नवदेहली, 27 सितंबरमासः (हि.स)। भारतानां खाद्यप्रक्रियाक्षेत्रं वैश्विकघरेलूनिवेशकैः सुदृढं समर्थनं प्राप्तम्। खाद्यप्रक्रिया-उद्योग-मंत्रालयेन आयोज्यमाने विश्वखाद्यभारत २०२५ शिखरसम्मेलने प्रथमे द्विदिनान्ते यावत् हस्ताक्षरितानि सन्धिस्मृतिपत्राणि (एमओयू) लक्षकोटिरूप्यकातिरिक्तनिवेशमूल्यानि प्राप्तानि।
मंत्रालयेन शनिवासरे प्रदत्ते वक्तव्ये उक्तम् यत् — विश्वखाद्यभारत २०२५ इत्यस्मिन् शिखरसम्मेलने प्रथमे द्विदिने च लक्षकोटिरूप्यकाधिकनिवेशप्रतिज्ञा अभवत्, यत्र केवलं शुक्रवासरे २१ कम्पन्यः पञ्चविंशतिसहस्रकोटिरूप्यकाधिकेषु स्मृतिपत्रेषु हस्ताक्षरं कृतवन्तः।
भारत-मण्डपमाख्ये स्थले आयोजितेऽस्मिन् कार्यक्रमे खाद्यप्रक्रिया-संबद्धक्षेत्रेषु २५ाधिकज्ञानसत्राणि सम्पादितानि, येषां केन्द्रविषया आसीत् — संवादः, स्थैर्यम्, प्रौद्योगिकी, निवेशसन्धयः, अन्तरराष्ट्रीयसहभागिताश्च। अस्य ध्येयम् आसीत् भारतं भविष्यस्य वैश्विकखाद्यटोकरी इति प्रतिष्ठापयितुम्।
द्वितीये दिने उत्तरप्रदेश, गुजरात, पञ्जाब, झारखण्ड, बिहारराज्यानि च साझिकराज्यानि आसन्। तेषां सह गी-न्यूजीलैण्ड, वियतनाम्, जापानं, रूसदेशः च अन्तरराष्ट्रीयसहभागिनः आसन्। तथा कृषि-कृषककल्याणमंत्रालयः, आयुषमंत्रालयः, एपीडा, विश्वबैंकः च क्षेत्रीयचर्चाः अपि आयोजयामासुः।
एवमेव समकालमेव द्वौ वैश्विकौ कार्यक्रमौ अपि सम्पन्नौ—
१. एफएसएसएआई संस्थया आयोजितः तृतीयः वैश्विकखाद्यनियामकशिखरसम्मेलनः,
२. भारतीयसमुद्रीखाद्यनिर्यातकसंघेन आयोजितः चतुर्विंशः भारत-अन्तरराष्ट्रीय-समुद्रीखाद्यप्रदर्शनः (आईआईएसएस)।
एफएसएसएआई-शिखरसम्मेलनस्य ध्येयम् आसीत् खाद्यसुरक्षामानकानां सामञ्जस्यं, नियामकसहकार्यस्य च वृद्धिः। आईआईएसएस-प्रदर्शनं तु भारतस्य समुद्रीखाद्यनिर्यातक्षमतां वैश्विकबाजारसम्बन्धानां च प्रदर्शनं करोति। अतिरिक्तं, कृषि-खाद्यप्रक्रियायाः साहचर्यं दृढीकर्तुं रूस-पुर्तगालयोः सरकारदरसंवादाः अपि आयोजिताः। मंत्रालयेन उद्योगहितधारिभ्यः आह्वानं कृतम् — खाद्यप्रक्रियायां निवेशं नवोत्पादनं च वर्धयन्तु। भारतस्य खाद्यसुरक्षातः पोषणसुरक्षायाः प्रति दृढप्रतिबद्धता इति अपि प्रतिपादितम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता