विश्वखाद्यभारतशिखरसम्मेलनः, प्रथमे द्विदिने १ लक्षकोटिरूप्यकपर्यन्तेषु सन्धिस्मृतिपत्रेषु हस्ताक्षराः कृताः
नवदेहली, 27 सितंबरमासः (हि.स)। भारतानां खाद्यप्रक्रियाक्षेत्रं वैश्विकघरेलूनिवेशकैः सुदृढं समर्थनं प्राप्तम्। खाद्यप्रक्रिया-उद्योग-मंत्रालयेन आयोज्यमाने विश्वखाद्यभारत २०२५ शिखरसम्मेलने प्रथमे द्विदिनान्ते यावत् हस्ताक्षरितानि सन्धिस्मृतिपत्राणि (एम
‘विश्व खाद्य भारत 2025’ शिखर सम्मेलन के लोगो का प्रतीकात्‍मक चित्र


नवदेहली, 27 सितंबरमासः (हि.स)। भारतानां खाद्यप्रक्रियाक्षेत्रं वैश्विकघरेलूनिवेशकैः सुदृढं समर्थनं प्राप्तम्। खाद्यप्रक्रिया-उद्योग-मंत्रालयेन आयोज्यमाने विश्वखाद्यभारत २०२५ शिखरसम्मेलने प्रथमे द्विदिनान्ते यावत् हस्ताक्षरितानि सन्धिस्मृतिपत्राणि (एमओयू) लक्षकोटिरूप्यकातिरिक्तनिवेशमूल्यानि प्राप्तानि।

मंत्रालयेन शनिवासरे प्रदत्ते वक्तव्ये उक्तम् यत् — विश्वखाद्यभारत २०२५ इत्यस्मिन् शिखरसम्मेलने प्रथमे द्विदिने च लक्षकोटिरूप्यकाधिकनिवेशप्रतिज्ञा अभवत्, यत्र केवलं शुक्रवासरे २१ कम्पन्यः पञ्चविंशतिसहस्रकोटिरूप्यकाधिकेषु स्मृतिपत्रेषु हस्ताक्षरं कृतवन्तः।

भारत-मण्डपमाख्ये स्थले आयोजितेऽस्मिन् कार्यक्रमे खाद्यप्रक्रिया-संबद्धक्षेत्रेषु २५ाधिकज्ञानसत्राणि सम्पादितानि, येषां केन्द्रविषया आसीत् — संवादः, स्थैर्यम्, प्रौद्योगिकी, निवेशसन्धयः, अन्तरराष्ट्रीयसहभागिताश्च। अस्य ध्येयम् आसीत् भारतं भविष्यस्य वैश्विकखाद्यटोकरी इति प्रतिष्ठापयितुम्।

द्वितीये दिने उत्तरप्रदेश, गुजरात, पञ्जाब, झारखण्ड, बिहारराज्यानि च साझिकराज्यानि आसन्। तेषां सह गी-न्यूजीलैण्ड, वियतनाम्, जापानं, रूसदेशः च अन्तरराष्ट्रीयसहभागिनः आसन्। तथा कृषि-कृषककल्याणमंत्रालयः, आयुषमंत्रालयः, एपीडा, विश्वबैंकः च क्षेत्रीयचर्चाः अपि आयोजयामासुः।

एवमेव समकालमेव द्वौ वैश्विकौ कार्यक्रमौ अपि सम्पन्नौ—

१. एफएसएसएआई संस्थया आयोजितः तृतीयः वैश्विकखाद्यनियामकशिखरसम्मेलनः,

२. भारतीयसमुद्रीखाद्यनिर्यातकसंघेन आयोजितः चतुर्विंशः भारत-अन्तरराष्ट्रीय-समुद्रीखाद्यप्रदर्शनः (आईआईएसएस)।

एफएसएसएआई-शिखरसम्मेलनस्य ध्येयम् आसीत् खाद्यसुरक्षामानकानां सामञ्जस्यं, नियामकसहकार्यस्य च वृद्धिः। आईआईएसएस-प्रदर्शनं तु भारतस्य समुद्रीखाद्यनिर्यातक्षमतां वैश्विकबाजारसम्बन्धानां च प्रदर्शनं करोति। अतिरिक्तं, कृषि-खाद्यप्रक्रियायाः साहचर्यं दृढीकर्तुं रूस-पुर्तगालयोः सरकारदरसंवादाः अपि आयोजिताः। मंत्रालयेन उद्योगहितधारिभ्यः आह्वानं कृतम् — खाद्यप्रक्रियायां निवेशं नवोत्पादनं च वर्धयन्तु। भारतस्य खाद्यसुरक्षातः पोषणसुरक्षायाः प्रति दृढप्रतिबद्धता इति अपि प्रतिपादितम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता