लद्दाखप्रदेशस्य महानिदेशकः (डीजीपी) सोनमवाङ्गचुक् इत्यस्मिन् पाकिस्तानसंबन्धः अस्ति इति आरोपं कृतवान्। तेन तस्य पार्श्वदेशेषु यात्रासु अपि प्रश्नाः उद्धृताः
लद्दाखः, 27 सितंबरमासः (हि.स.)। लद्दाखस्य आरक्षकमहानिदेशकः (डीजीपी) एस्.डी.सिंह जामवालः शनिवासरे पर्यावरणकार्यकर्तुः सोनम् वाङ्गचुक् इत्यस्मिन् पाकिस्तानसंबन्धः इति आरोपं कृतवान्, तस्य च पार्श्वदेशयात्रासु सन्देहं प्रकटितवान्। लेहमण्डले आयोजितायां प
लद्दाख के डीजीपी ने सोनम वांगचुक के पाकिस्तान से संबंध होने का आरोप लगाया और पड़ोसी देशों की उनकी यात्राओं पर उठाए सवाल


लद्दाखः, 27 सितंबरमासः (हि.स.)। लद्दाखस्य आरक्षकमहानिदेशकः (डीजीपी) एस्.डी.सिंह जामवालः शनिवासरे पर्यावरणकार्यकर्तुः सोनम् वाङ्गचुक् इत्यस्मिन् पाकिस्तानसंबन्धः इति आरोपं कृतवान्, तस्य च पार्श्वदेशयात्रासु सन्देहं प्रकटितवान्।

लेहमण्डले आयोजितायां पत्रकारसभायाम् डीजीपी जामवालः उक्तवान् यत् हालसमये आरक्षकैः एकः पाकिस्तानी पीआईओ गृहीतः, सः वाङ्गचुक्सम्बद्धः आसीत्। सः तदा गृहीतः यदा सः पाकिस्तानदेशे वार्ताप्रतिवेदनं कुर्वन् आसीत्। अस्माकं निकटे तत्सम्बन्धिनः अभिलेखाः सन्ति। सोनम् वाङ्गचुक् पाकिस्तानदेशे डॉन नामकस्य एकस्मिन् कार्यक्रमे सम्मिलितः आसीत्। सः बाङ्ग्लादेशस्यापि यात्रा कृतवान्। अतः अस्मिन् विषये महत् प्रश्नचिह्नं वर्तते, यस्य अन्वेषणं प्रवर्तते।

डीजीपी जामवालः उक्तवान् यत् २४ सितम्बरदिनाङ्के लेहमण्डले वाङ्गचुकेन हिंसाप्रेरणं कृतम्। तेन पूर्वमेव जनान् उत्तेजयितुं प्रवृत्तिः आसीत्। तेन अरब स्प्रिंग, नेपालम्, बाङ्ग्लादेश इत्यादीनां उल्लेखः कृतः। विदेशीनिधिनियमस्य (FCRA) उल्लङ्घनं प्रति अपि तस्य वित्तस्रोतसः अन्वेषणं प्रवर्तते। लेह हिंसायाः पृष्ठे काचित् विदेशीसंलिप्तिः अस्ति किम् इति पृष्टे सः उक्तवान्—अन्वेषणकाले अन्यौ द्वौ जनौ गृहीतौ। यदि ते कस्यचित् षड्यन्त्रस्य अंशः स्तः इति अहं न वदामि। अस्मिन् स्थले नेपालदेशीयानां मज़दूराणां प्रवृत्तिः पुरातनकाले आसीत्, अतः अस्माभिः अन्वेषणं कर्तव्यम्।

तस्य वचनानुसारं, उत्तेजकप्रवचनेन इत्युक्तैः पर्यावरणकार्यकर्तृभिः केन्द्रशासितप्रदेशे हिंसा जाता। सोनमवाङ्गचुकेन केन्द्रसरकारेण सह वार्तालापः विफलः कृतः इति अपि सः आरोपितवान्। २४ सितम्बरदिनाङ्के दुःखदायकं घटनाक्रमः अभवत्—चत्वारः जनाः मृताः, अनेके नागरिकाः, आरक्षकाः, अर्धसैनिकबलसदस्याश्च आहताः। एतेषां प्रक्रियाणां (केन्द्रेण सह वार्ता) विघटनाय प्रयासः कृतः।

डीजीपी जामवालः उक्तवान्—अस्यां घटनायाम् कतिपये इत्युक्ताः पर्यावरणकार्यकर्तारः अपि संलिप्ताः, तेषां विश्वसनीयता अपि संशयास्पदा। ते सभामञ्चं स्वाधीनं कर्तुं प्रयत्नं कृतवन्तः, तत्र प्रमुखेषु सोनमवाङ्गचुक् अस्ति। सः पूर्वमेव अपि एतादृशान् वक्तव्यं दत्तवान्, प्रक्रियां च विफलां कृतवान्।

तस्य वचनानुसारं, वाङ्गचुक् राष्ट्रीयसुरक्षाअधिनियमस्य (NSA) प्रावधानानुसारं गृहीतः, जोधपुरकेंद्रीयकारागारे स्थापनः च। लेहमण्डले सद्यः जातानां हिंसात्मकविरोधप्रदर्शनानां सन्दर्भे तस्य गिरफ्तारी अभवत्। २४ सितम्बरदिनाङ्के लेहमण्डले जातः विरोधः हिंसारूपं प्राप्तवान्, ततः परं भाजपा–कार्यालये अग्निप्रज्वलनं जातम्। अस्मिन् हिंसात्मकविरोधे चत्वारः जनाः मृताः। तदनन्तरं द्वौ दिनौ गतौ वाङ्गचुक् एनएसए–अधिनियमेन गृहीतः। वाङ्गचुक् तदा अनशनं कुर्वन् आसीत्, यत् हिंसारम्भात् शीघ्रमेव समाप्तं जातम्।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता