मनोहर लालः स्वच्छनगरयुगलस्य प्रयत्नं शुभारभत, 300 नगराणि सहमतानि
सोनीपतम्, 27 सितंबरमासः (हि.स.)। केंद्रीयगृह-नगरकार्य-मन्त्री मनोहरलालः शनिवासरे स्वच्छनगरयोर्जोडिका (एसएसजे) इति अभियानस्य शुभारम्भं कृतवान्। अस्मिन् अवसरि प्रायः त्रिशतं नगराणि समझौतापत्रे (एमओयू) हस्ताक्षरं कृतवन्तः। अस्यां पहलायां नगरअपशिष्टव्य
मनोहर लाल ने स्वच्छ शहर जोड़ी पहल का किया शुभारंभ, 300 शहरों ने किए समझौते


सोनीपतम्, 27 सितंबरमासः (हि.स.)।

केंद्रीयगृह-नगरकार्य-मन्त्री मनोहरलालः शनिवासरे स्वच्छनगरयोर्जोडिका (एसएसजे) इति अभियानस्य शुभारम्भं कृतवान्। अस्मिन् अवसरि प्रायः त्रिशतं नगराणि समझौतापत्रे (एमओयू) हस्ताक्षरं कृतवन्तः। अस्यां पहलायां नगरअपशिष्टव्यवस्थायाम् ज्ञानसाझाकरणं, मार्गदर्शनं, सहयोगश्च प्रवर्धिष्यते।

मन्त्रालयस्य कथनानुसारं सोनीपत-नगरि आयोजिते कार्यक्रमे एतस्याः पहलायाः अन्तर्गते द्विसप्ततिः मार्गदर्शकनगराणि, द्विशताधिकानि प्रशिक्षितनगराणि च सम्मिलितानि। उत्कृष्ठप्रदर्शनं कुर्वन्ति ये नगराः ते स्वच्छसर्वेक्षणस्य 2024 तः सुपरस्वच्छलीग् इत्यस्मिन् सम्मिलिताः, न्यूनप्रदर्शनं तु कुर्वन्ति ते नगराः भौगोलिकसमीप्येन मार्गदर्शकनगरैः सह जोडिताः। अस्याः योजनायाः उद्देश्यः प्रशिक्षितनगराणि मार्गदर्शकनगरात् शिक्षां प्राप्य स्वच्छताफलानि परिष्कृत्य मार्गदर्शनं प्राप्नुयुः इति।

मनोहरलालेन उक्तं यत् अस्याः पहलायाः मूलं अन्त्योदयभावना — न कश्चिदपि नगरः पश्चादवशिष्येत — इत्यस्मिन् निहितम्। सर्वे नगराः मिशनस्य सामूहिकज्ञानभाण्डारात् लाभं प्राप्नुयुः। एषः कार्यक्रमः समयबद्धः, परिणामाभिमुखश्च अस्ति, यः नगरअपशिष्टव्यवस्थायाम् महान्तमं संरचितं मेंटरशिप (मार्गदर्शकत्व) ढाञ्चं प्रददाति।

अस्याः पहलायाः दिशानिर्देशाः अगस्तमासस्य षड्विंशतितमे दिने मंत्रालयेन प्रकाशिताः, येन संरक्षकनगराणां प्रशिक्षितनगरैः सह जोडिका कृता। एतस्याः पहलायाः शतदिनेयां अवस्थायां जोडितनगराणि अनुभव-विनिमयं, ज्ञान-हस्तान्तरणं, सहयोगात्मककार्ययोजनाः च करिष्यन्ति। मंत्रालयेन उक्तं यत् अस्याः पहलायाः प्रभावः प्रगतिरेव च स्वच्छसर्वेक्षणे 2026 तः दृष्टा भविष्यति।

अस्मिन् कार्यक्रमे आवासनगरकार्यमन्त्रिणः राज्योपमन्त्री तोखनसाहू, हरियाणाराज्यस्य मुख्यमंत्री नायबसिंहसैनी, विविधानां राज्यस्य नगरविकासमन्त्रिणः, महापौराः, सचिवः एस्. कटिकिथला च उपस्थिताः।

एसएसजे पहल स्वच्छभारत-मिशन (नगरभागः) अन्तर्गतं प्रवर्तते। नगरअपशिष्टव्यवस्थायां महान्तमं संरचितं समयबद्धं च मार्गदर्शकत्व-ढाञ्चं भवतीति अस्याः मान्यता।

---------------

हिन्दुस्थान समाचार