परीक्षा केंद्रेषु अधुना निरीक्षिष्यन्ति अधिककार्मिकाः
जयपुरम्, 27 सितंबरमासः (हि.स.)।मुख्यमन्त्रिणा भजनलाल-शर्मणा सह राज्य-शासनम् आमजनानां विशेषतः युवानां भविष्यं सुरक्षितं सशक्तं च कर्तुं निरन्तरं प्रयत्नशीलम् अस्ति। राज्ये सर्वाणि स्पर्धात्मक-परीक्षाणि गम्भीरतया, पारदर्शितया, निष्पक्षतया च आयोजयितुं व
मुख्यमंत्री भजनलाल शर्मा


जयपुरम्, 27 सितंबरमासः (हि.स.)।मुख्यमन्त्रिणा भजनलाल-शर्मणा सह राज्य-शासनम् आमजनानां विशेषतः युवानां भविष्यं सुरक्षितं सशक्तं च कर्तुं निरन्तरं प्रयत्नशीलम् अस्ति। राज्ये सर्वाणि स्पर्धात्मक-परीक्षाणि गम्भीरतया, पारदर्शितया, निष्पक्षतया च आयोजयितुं विशेष-व्यवस्था कृता अस्ति।

राजस्थान-लोक-सेवा-आयोगेन राजस्थान-कर्मचारी-चयन-मण्डलेन च आयोजितेषु भर्ती-परीक्षासु सफल-क्रियान्वयनाय वित्त-विभागेन अनुमोदनं दत्तम्— यत् परीक्षादिने पूर्वं च परीक्षादिने च त्रिषु परीक्षा-केंद्रेषु एकः उप-समन्वयकः नियुक्तव्यः, परीक्षादिने द्वयोः परीक्षा-केंद्रयोः एकः उप-समन्वयकः नियुक्तव्यः, यदि परीक्षा द्वाभ्यां पारिभ्यः आयोजितं तर्हि परीक्षादिने द्वयोः परीक्षा-केंद्रयोः द्वौ उप-समन्वयकौ नियुक्तव्यौ।

वित्त-विभागेन प्रदत्तेषु आदेशेषु उक्तम्— आमजनानां भूमिसम्बद्ध-प्रकरणानां सरल-निस्तारणाय शीघ्रतया च सम्पन्नाय वित्त-विभागेन डीजीपीएस-तन्त्रं कार्यान्वितं कृतम्। अस्य कार्यस्य मूर्तिरूपाय राज्ये भू-सर्वे-सीमा-प्रकरणानां शीघ्र-निस्तारणाय भू-प्रबन्धन-विभागाय 39 डीजीपीएस-मशीनानि क्रेतुं सप्त-कोट्यष्टादश-लक्ष-रूप्यकाणां वित्तीय-सहमति दत्ता।

अपरं, राजकीय-विभागेषु कार्यरतानां महिलानां स्वसन्तान-रक्षण-पालन-सन्दर्भे चिन्ता न भूयात् इति कारणेन शिशु-पालन-गृहाणि स्थाप्य सञ्चाल्यन्ते। अत्र षण्मास-प्रारभ्य षड्वर्ष-पर्यन्तं बालकानां पालनाय प्रति त्रिभ्यः बालकेभ्यः एकस्याः सहायिकायाः प्रावधानं कृतम्। सहायिकायाः मानदायः प्रतिमासं पञ्चदश-सहस्र-रूप्यकाणि। यदि बालकानां संख्या त्रिभ्यः अधिका तर्हि प्रति-बालकं 2500 रूप्यकाणि अतिरिक्तं दास्यन्ति। अधिकतमं मानदायः प्रतिमासं 45,000 रूप्यकाणि भविष्यति। अद्यावधि अधिकतमं मानदायः 40,000 रूप्यकाणि आसीत्।

मुख्यमन्त्रिणः निर्देशनात् प्रदेशस्य दिव्याङ्गजनान् सशक्तान् कर्तुं सेवा-पख्वाडे 2025 मध्ये कृत्रिम-अङ्गानां सहायक-उपकरणानां च वितरणाय वित्त-विभागेन विशेष-योग्यजन-विभागाय 15 कोटि-रूप्यकाणि अतिरिक्त-धनराशिः अनुमता। अस्य मुख्यः उद्देशः— दिव्याङ्गतायाः प्रतिकूल-प्रभावं न्यूनीकर्तुं, दिव्याङ्गानां शारीरिक-सामाजिक-मानसिक- पुनर्वासे वृद्धिं कर्तुं, तेषां च आर्थिक-क्षमतां वर्धयितुं विद्यते।

---------------

हिन्दुस्थान समाचार