नवरात्रि पर्वणि मारवाड़ीयुवकमंचेन १५१ कन्याणां पूजनं कृतम्
पश्चिमीसिंहभूमम्, 27 सितंबरमासः (हि.स.)। पश्चिमी सिंहभूम जनपदे नवरात्रे पावने अवसरे मारवाड़ी युवक-मंचस्य जागृति शाखाया: आयोजनेन शनिवासरे रानी सती दादी मन्दिरे, अमलाटोले, भव्य-कन्या पूजन-कार्यक्रमः संपादितः। कार्यक्रमस्य शुभारम्भः विधिपूर्वकं पूजा-अर्
नवरात्रि के अवसर पर कन्याओं का पूजन


पश्चिमीसिंहभूमम्, 27 सितंबरमासः (हि.स.)। पश्चिमी सिंहभूम जनपदे नवरात्रे पावने अवसरे मारवाड़ी युवक-मंचस्य जागृति शाखाया: आयोजनेन शनिवासरे रानी सती दादी मन्दिरे, अमलाटोले, भव्य-कन्या पूजन-कार्यक्रमः संपादितः। कार्यक्रमस्य शुभारम्भः विधिपूर्वकं पूजा-अर्चनया कृतः, यत्र प्रातःकाले १०१ कन्याणां पूजनस्य योजना आसीत्, किन्तु श्रद्धालूनां उत्साहात् सहभागितया च, समग्रेण १५१ कन्याणां पूजनं सम्पन्नम्।

पूजनेनानन्तरं कन्याभ्यः प्रसादः च विविधा: उपहाराः प्रदत्ताः। मंचस्य एष उपक्रमः सर्वै: प्रशंसिता। एषा: चाईबासा जागृति शाखाया: प्रथम-उपक्रमः इति अभवत्, यस्य उद्देश्य: भारतीय-संस्कृतिं परम्पराणि च नवपीढ्यां प्रति सम्प्रेषयितुम्।

कार्यक्रमस्य अध्यक्षता शाखा-अध्यक्ष्या चंदा अग्रवाल कृता। तया उक्तम् – सावने बालकांवड़ यात्रा पश्चात् नवरात्रौ एषः कार्यक्रमः समाजे संस्कृतिं श्रद्धां च संदेशं दत्ते। तस्या: चिन्ता समाज-संस्कृतिं प्रवर्तयितुं प्रेरणादायकः।

अस्मिन् अवसरे सचिव्या रिंकी अग्रवाल, कोषाध्यक्ष्या शिल्पा फिरोजीवाला, उपाध्यक्ष्या लतिका अग्रवाल, कार्यक्रम-समन्वयिकाया: खुशबू जिंदल, सलाहकार-सदस्या: स्नेहलता अग्रवाल च गोविंद मोहता सहित जागृति शाखाया: सर्वे सदस्याः उपस्थिताः स्म। ते सर्वे कार्यक्रमस्य सफलत्वे सक्रियं योगदानं कृतवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता