वनं केवलं 20 प्रतिशतं पर्यटकेभ्यः उद्घटितं, तद्विस्तारेण भविष्यति आदिवासिनां विकास: - गडकरी
नवदिल्ली, 27 सितंबरमासः (हि.स.)। केंद्रीयसर्वकारस्य मार्ग-परिवहन तथा राष्ट्रियमार्गमन्त्रिणः नितिन गडकरी उक्तवन्तः यत् वर्तमानकाले अरण्यस्य केवलं 20 प्रतिशतं पर्यटनार्थं खुलितम् अस्ति, शेषं 80 प्रतिशतं वन्यप्रदेशः सुरक्षितः धार्यते। यदि वन्यजीवनं हा
नितिन गडकरी


नवदिल्ली, 27 सितंबरमासः (हि.स.)।

केंद्रीयसर्वकारस्य मार्ग-परिवहन तथा राष्ट्रियमार्गमन्त्रिणः नितिन गडकरी उक्तवन्तः यत् वर्तमानकाले अरण्यस्य केवलं 20 प्रतिशतं पर्यटनार्थं खुलितम् अस्ति, शेषं 80 प्रतिशतं वन्यप्रदेशः सुरक्षितः धार्यते। यदि वन्यजीवनं हानिं न कृत्वा अरण्यस्य अधिकं भागं पर्यटनार्थं उद्घाट्यते, तर्हि स्थानिक आदिवासिनां विकासः उन्नतिः च अधिकं प्रवर्तिष्यते।

गडकरी शनिवासरे नवदिल्ल्यां आयोजिते वन्यजीव-छायाचित्र-प्रदर्शने उद्घाटनसमारे उक्तवन्तः यत् नागपुरसहितस्य आसपासस्य अरण्यस्य संरक्षणम् अतीव महत्वपूर्णम् अस्ति। नागपुरात् जबलपुरराष्ट्रीयमार्गे व्याघ्र-रक्षणाय विशेषाः संरचनाः निर्मिताः सन्ति, यत्र मार्गः अधस्तात् च अरण्यं उपरि इत्यादि व्यवस्थाः सन्ति, यथा वन्यजीवनं मार्गयात्रया च संतुलितं भवेत्।

तेन उक्तं यत् राजस्थान-महाराष्ट्रयोः अरण्येषु पर्यटन-अवसराणां विस्तारः कृतः, तथा स्थानिक आदिवासी युवायाम् अपि जीविका प्रदत्ता। पर्यटनक्षेत्रे इलेक्ट्रिक-यानानां उपयोगः वृद्धिं प्राप्तवान्, प्रदूषणं च ध्वनिनियन्त्रणार्थं सर्वोच्चन्यायालय-समितेः निर्देशाः प्रकाशिताः।

मन्त्री उक्तवन्तः यत् महाराष्ट्रस्य लगभग 80 प्रतिशतं वन्यप्रदेशः विदर्भे स्थितम्। तेषां संसदीय क्षेत्रं “व्याघ्रराजधानी” इत्यनेन प्रसिद्धम् अस्ति। अस्य क्षेत्रस्य वन्यजीवन-रक्षणे तथा स्थानिक-जीविकासृजने च सम-ध्यानं प्रदत्तं वर्तते।

---------------

हिन्दुस्थान समाचार