प्रधानमन्त्री अद्य भारतसंचारनिगमस्य (बीएसएनएल) स्वदेशी ४-जी-प्रणाल्याः श्रीगणेशं करिष्यति
नवदेहली, 27 सितंबरमासः (हि.स)। प्रधानमन्त्री नरेन्द्रमोदी अद्य भारतसंचारनिगमस्य (बीएसएनएल) देशव्यापी स्वदेशी ४-जी (५-जी सिद्धः) जालस्य श्रीगणेशं करिष्यन्ति इति समाचारः अस्ति। एषा सूचना प्रधानमन्त्रिणः अस्य कार्यक्रमस्य पूर्वसन्ध्यायां संवाददाता-समितौ
प्रधानमंत्री नरेन्द्र मोदी।


नवदेहली, 27 सितंबरमासः (हि.स)। प्रधानमन्त्री नरेन्द्रमोदी अद्य भारतसंचारनिगमस्य (बीएसएनएल) देशव्यापी स्वदेशी ४-जी (५-जी सिद्धः) जालस्य श्रीगणेशं करिष्यन्ति इति समाचारः अस्ति। एषा सूचना प्रधानमन्त्रिणः अस्य कार्यक्रमस्य पूर्वसन्ध्यायां संवाददाता-समितौ केन्द्रीयसंचारमन्त्री ज्योतिरादित्यः सिंधिया दत्तवन्तः। ते अवदन्— एषः भारतस्य दूरसञ्चारक्षेत्रे नूतनयुगस्य सूत्रपातः भविष्यति। भारतं जगतः प्रमुखेषु दूरसञ्चार-उपकरण-निर्मातृषु सम्मिलितं जातम्। तैः उक्तं यत् एते ४-जी-गृहेषु शिखराणि देशे २२ मिलियन-ग्राहकेभ्यः सेवा प्रदत्तवन्तः सन्ति।

केन्द्रीयमन्त्री सिंधिया अवदन्— प्रधानमन्त्रिणा अस्मिन् अवसरि द्वौ महत्त्वपूर्णौ उपक्रमौ आरप्स्येते। प्रथमः उपक्रमः— देशव्याप्यं ९८ सहस्र-पर्यन्तं मोबाइल् ४-जी शिखराणां विस्तारः। द्वितीयः— सम्पूर्णतः स्वदेशी ४-जी जालस्य प्रवर्तनम्, यः पूर्णतः सॉफ्टवेयर-आधारितः, मेघ-आधारितश्च, ५-जी कृते सज्जः। सिंधिया अवदन्— भारतस्य कश्चन भागः अपि अस्मात् जालात् वियुक्तः न भविष्यति।

संचारमन्त्री अवदन्— अस्य मुख्यः प्रयोजनम् भारतस्य दूरसञ्चार-आत्मनिर्भरत्वस्य सुदृढीकरणम्। एषः स्वदेशी ४-जी जालः भारतसंचारनिगमेन प्रवर्तितः। अस्य अन्तर्गते रेडियो-एक्सेस-जालं तेजस्-नेटवर्क् इत्यनेन निर्मितम्, कोर-जालं सी-डॉट इत्यनेन रचितम्, तथा टाटा-परामर्श-संस्था (टीसीएस) इत्यनेन एकीकृतम्। सिंधिया अवदन्— एषः आत्मनिर्भर-भारतस्य दिशि ऐतिहासिकः पादः।

ते सामान्यजनस्य कृते अस्य प्रयोजनम् अपि विवृण्वन्ति। बिहारराज्ये छात्राः इदानीं विश्वस्तरीया ऑनलाइन-शिक्षां सरलतया प्राप्स्यन्ति। पंजाबस्य कृषकाः तत्कालं मण्डी-मूल्यानि ज्ञास्यन्ति। कश्मीरप्रदेशे नियोजिताः सैनिकाः स्वपरिवारैः सह सम्बद्धाः भविष्यन्ति। उत्तरपूर्वे उद्यमिनः अन्तर्राष्ट्रीयम् अनुभवम्, वित्तपोषणं च प्राप्स्यन्ति। एषः ४-जी आधारसंरचनायाः प्रयोजनम् यत् भारतस्य प्रत्येकं जनः, यः कश्चित् भौगोलिकः प्रदेशः वा पृष्ठभूमिः वा अस्ति, सः सशक्तः भवेत्।

दूरसञ्चारसचिवः डॉ. नीरजः मित्तलः अपि अस्मिन् अवसरि भाषणं कृतवान्। सः अवदत्— यथा किञ्चन वर्षाणि पूर्वं असम्भाव्यमिव दृश्यते स्म स्वदेशी ४-जी प्रौद्योगिकी अद्य वस्तुतः जातम्। युवाशक्त्या, उद्योगेन, सतत-निग्रहेन च भारतं दूरसञ्चारे आत्मनिर्भरं जातम्, अद्य च विश्वस्तरे निर्यातं कर्तुं समर्थम्। एषः प्रधानमन्त्रिणः डिजिटल-भारत, वैश्विक-नेतृत्वस्य च दृष्टेः अनुरूपः।

ते अवदन्— अद्य भारतम् उच्च-गुणवत्तायुक्ताः दूरसञ्चार-सेवाः एकस्मै दशमलव-द्वौ अर्बुद-जनसमूहाय यावत् प्रापयति। सह एव दूरसञ्चार-उपकरणनिर्माणे विश्वस्तरीयकेंद्ररूपेण प्रतिष्ठितं जातम्। एषा सिद्धिः डिजिटल-संवेशनम्, वैश्विक-नेतृत्वं, तथा वसुधैव कुटुम्बकम् इत्यस्य सिद्धान्तं साकारं करोति। अस्मिन् ऐतिहासिके अवसरि प्रधानमन्त्रिणा एषा सिद्धिः राष्ट्राय समर्पयिष्यते, या केवलं प्रौद्योगिकी-मीलपताका न, अपि तु एकस्य दूरदृष्टेः साकाररूपं च अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता