Enter your Email Address to subscribe to our newsletters
कोलकाता, 27 सितंबरमासः (हि.स.)। कोलकातायां दुर्गापूजायाः धूम आरभिता अस्ति। नगरस्य पंडालेषु केवलं ऐतिहासिकधरोहराणि, सामाजिकसरोकाराः, धार्मिकप्रतिमाः च न दृश्यन्ते, किन्तु मनोरञ्जनसंबद्धविषयानि अपि प्रदर्श्यन्ते। अस्मिनैव क्रमणे कतिचित् पंडालाः बंगालस्य लोकप्रियगवेषकसाहित्यं च चलचित्रकथाः च दर्शयन्ति। शर्दिन्दु बन्ध्योपाध्यायस्य सत्यान्वेषक ब्योमकेश् बक्ष्याः, सत्यजीत् रेः फेलूदाः च अन्ये च कालजयी चरित्राणि श्रद्धालकैः दर्शकैः च रहस्यम् रोमाञ्चं च अनुभवयितुं सज्जानि दृश्यन्ते।
दमदम् पार्क् तरुणसंघेन अस्मिन वर्षे प्रसिद्धजासूसः ब्योमकेश् बक्ष्यः केन्द्रे स्थाप्यते। डिज़ाइनर् अनिर्बाणदासेन सज्जिते पंडाले 1950–60 दशकस्य पॉप् आर्ट् शैली जीवितं प्रदर्श्यते। विशालकॉमिक् स्ट्रिप् वातावरणे आगताः ‘श्रीश्री दुर्गामन्दिरकंठहाररहस्य’ इत्यस्य काल्पनिककथां अनुभवति, यत्र पूजायाम् देवीहारः चोरीभूत्वा दृश्यते। पंडाले “ब्योमकेशेर डायरी” इत्यस्य नाट्यरूपेण प्रस्तुति अपि दृश्यते, यत्र ‘पथेर कांटा’ कथाया नाट्यरूपान्तरणं कुर्वन्ति। ब्योमकेशस्य सखा अजीत् पत्नी च सत्यवती पंडालं नाटकीयतरं कुर्वन्ति।
बालीगञ्ज 71 पल्लि सत्यजीत् रेः ‘सोनार केल्ला’ चित्रपटस्य 50-वर्षपूर्त्यां दृष्ट्वा तस्यैव विषयं चयनं कृतवती। डिज़ाइनर् राजूसरकारेण जैसलमेरकिलायाः भव्यप्रतिम् स्थापिता। पंडाले च समीपे सज्जायाम् फेलूदाः, तोपसे, जटायुः च रोमाञ्चकारी यात्रां दर्शयन्ति। युवा मुकुलस्य कल्पनाशीलता दर्शयन्तुं मां दुर्गां गुड़ियाकृते रूपे स्थापिता। चित्रपटस्य प्रसिद्धसङ्गीतं संवादाश्च पंडाले प्रतिध्वनन्ति, आगतानाम् अर्धशताब्दीयस्य सिनेमायात्रां पुनः अनुभवाय अवसरः लभते।
कांकुडगाछी चालन्तिका क्लब् ‘टिक-टिकी’ विषयस्य अन्तर्गतं बंगालस्य प्रमुखजासूसेभ्यः समर्पितं पंडालं निर्मितम्। ‘हीरेर हाथ बदल’ इत्यस्य शीर्षककथायाः अधारेण काल्पनिकस्य हीरस्य चोरी दृश्यते। अत्र फेलूदाः, पाण्डवगोयेंदा, मितिनमासी, किरीटी च लोकप्रियजासूसाः सहित किञ्चित् कुख्याताः अपराधिणः अपि दृश्यन्ते। पुराणकोलकातायाः गृहेषु प्रतिकृतयः, दुर्घटनादृश्याः, उज्जवलप्रकाशः च दर्शकान् रहस्य अपराधजगति आकर्षयन्ति। मां दुर्गायाः प्रतिमायाः उपरि एकः छिपकली जालं कृत्वा दृश्यते, यः गवेषकानां अपराधविमोचनस्य प्रतीकः। लालनीलवर्णसङ्गमः शुभाशुभयोः सङ्घर्षं प्रकाशयति।
एतेषां कलात्मकप्रस्तुतिषु, प्रतीकानि, नाट्यसज्जायाम् च कोलकातायाः पंडालेषु न केवलं पूजायाः वातावरणं निर्मीयते, किन्तु बंगालस्य लोकप्रियगवेषकचरित्राणि अपि जीवितानि भवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता