Enter your Email Address to subscribe to our newsletters
बैंगलोरम्, 27 सितंबरमासः (हि.स.)।उत्तरकर्नाटके के किञ्चित् जिलासु तीव्रवर्षणेन सामान्यजनजीवनं अस्तव्यस्तं जातम्, च बहुषु स्थानेषु आपत्संकटः उत्पन्नः। समीपप्रदेशे महाराष्ट्रे तीव्रवर्षणस्य कारणेन उजनी च वीरा जलाशयात् भीमा नद्यां २.९० लक्ष् क्यूसेक् जलं विमुक्तम्, येन विजयपुरजिलायां भीमा नदी-बेसिने आपत्स्थिति उत्पन्ना।
सिंदगी नगरस्य अग्निशमनकर्मिणः अलमेला तालुकायाः थावरखेड़ा ग्रामे नद्यां फंसेषु अष्टजनान् नावसाहाय्यया रक्षन्ति।
कलबुर्गीजिलायां निरन्तरं वर्षणं दृष्ट्वा, जिलाधिकारी विद्यालयेषु द्विदिनस्य अवकाशं घोषयति। बालकानां सुरक्षा सुनिश्चितुं एषः एहतियातिकः निर्णयः कृतः। डीडीपीआई सूर्यकांत् मदने परिपत्रं प्रकाशित्य आदेशं प्रवर्तितवान्।
तीव्रवर्षणं दृष्ट्वा, जिलायां पूर्वमेव ऑरेंज-अलर्ट् घोषितः। यद्यपि दशहराअवकाशे कतिचित् विद्यालये विश्रामं प्रदत्तम्, बाढप्रभावितेषु क्षेत्रेषु सुरक्षा सुनिश्चितुं अन्येषु विद्यालयेषु द्विदिनीयं अवकाशः प्रदत्तः। आगामिषु दिनेषु अवकाशकाले पाठ्यक्रमस्य समायोजनस्य परामर्शः प्रदत्तः।
महाराष्ट्रे उजनी-वीरा जलाशयानाम् निरन्तरजलविमोचनस्य कारणेन भीमा नदी जलस्तरं संकटमूलकं प्राप्तम्। देवनगावस्थितः अञ्जनेयमन्दिरं पूर्णतया जलमग्नम्। पुरातनः थावरखेड़ा ग्रामः, गंगापुरसंगमप्रदेशे परायणमण्डपः, फट्टरगाग्रामे पशुपालनरोगालयः, महुरा ग्रामः च सहिताः बहवः प्रदेशाः जलमग्नाः।
यादगिरीजिलायाः वडगेरा तालुकायां गुरुसंगी-ब्रिज् कम्पनी-बैराजात् भीमा नद्यां ३.५ लक्ष् क्यूसेक् जलं विमुक्तम्। बाढे फंसे अष्टजनान् सिंदगी अग्निशमनदलः रक्ष्य सुरक्षितस्थानं प्रापयति। भीमा नदी जलं यादगिरी च रायचूर जिलेषु कतिचित् ग्रामेषु प्रवेशितम्, येन मार्गसंपर्कः भंगः।
वातावरणविभागः जनान् सावधानं स्थितुं सल्लाहयति, यतः आगामिषु ४८ घटिकासु पुनः तीव्रवर्षणस्य सम्भावना अस्ति।
---------------
हिन्दुस्थान समाचार