प्रधानमंत्रिसूर्यगृहयोजना : शैथिल्य, सहयोग स्वच्छा ऊर्जा इत्येषाम् उपहारः
रायपुरम्, 27 सितंबरमासः (हि.स.)। प्रधानमंत्री-‘सूर्यघर’-योजनायाः अन्तर्गत आमजनाय राहत्, सब्सिडी तथा स्वच्छ-ऊर्जायाः लाभः प्रदत्तः। अस्या योजनया आमजनाय महङ्ग-विद्युत्-बिलात् महत् राहत् प्राप्यते। अस्यैव सह ग्रीन-शक्तिरपि प्रवर्धनं लभते। योजना-लाभान्
प्रधानमंत्री सूर्यघर योजना


रायपुरम्, 27 सितंबरमासः (हि.स.)।

प्रधानमंत्री-‘सूर्यघर’-योजनायाः अन्तर्गत आमजनाय राहत्, सब्सिडी तथा स्वच्छ-ऊर्जायाः लाभः प्रदत्तः। अस्या योजनया आमजनाय महङ्ग-विद्युत्-बिलात् महत् राहत् प्राप्यते। अस्यैव सह ग्रीन-शक्तिरपि प्रवर्धनं लभते।

योजना-लाभान्वितः मुंगेली-जिलायाः हितग्राही सुधीर सोनी स्वगृहे 05 किलोवाट्-सोलर्-पैनल् स्थापितवान्। योजनाया पूर्वं तस्य विद्युत्-बिलप्रपत्रं प्रतिमासं 07–08 सहस्रं रूप्यकाणि सदा च कदाचित् 09 सहस्रं रूप्यकाणि प्राप्तुम् अर्हति स्म। किन्तु अद्य सौर-ऊर्जायाः प्रयोगेन तस्य मासिक-व्ययः अतीव न्यूनः अभवत्। सः प्रधानमंत्री-नरेन्द्र-मोदी तथा मुख्यमंत्री-विष्णुदेव्-साय् प्रति धन्यवादं व्यक्तवान्।

सोनी उक्तवान् यत् तस्मिन् गृहस्थले स्थापित 05 किलोवाट्-सोलर्-पैनलात् प्रतिदिनं औसतं 400 युनिट् विद्युत् उत्पादितं भवति, यत् तस्य गृहं प्रकाशितं करोति। सः उक्तवान् यत् एषा योजना आमजनाय अतीव लाभप्रदः। पैनल् संस्थापनस्य एकसप्ताहस्य अन्तर्गते एव तस्य केंद्र-सरकारात् 88,000 रूप्यकाणि सब्सिडी रूपेण प्राप्तानि, ततः छत्तीसगढ्-राज्य-सरकारात् अपि 30,000 रूप्यकाणि अनुदानेन प्राप्तानि। एवं कुलं मिलित्वा सोनी तु 1,18,000 रूप्यकाणि सब्सिडी प्राप्तवान्।

सः उक्तवान् यत् सौर-ऊर्जा न केवलं विद्युत्-बिलस्य भारात् मोक्षं ददाति, किन्तु पर्यावरणाय अपि वरदानरूपेण सिद्धा भवति। एतत् प्रदूषणे न्यूनतां करोतिः तथा स्वच्छ-ऊर्जायाः प्रसारेण आगामि पीढ्यः सुरक्षितं भविष्यं प्राप्स्यन्ति।

हिन्दुस्थान समाचार