संतोष मित्रा स्क्वायरस्य दुर्गा पूजा पंडाले श्रद्धालुभ्यः न गंतुम् आदिशति पुलिसदलम् : सजल घोषः
- पंडालस्य आयोजकः कोलकाता नगर निगमस्य भाजपा पार्षदः कोलकाता पुलिसदले रोपितवान् गंभीर आरोपम् कोलकाता, 27 सितंबरमासः (हि.स.)।पश्चिमबङ्गदेशे मध्यकोलकातायां प्रतिष्ठितः संतोषमित्रा-स्क्वायर-दुर्गापूजा-पंडालः विषये राजनीतिकः विवादः गहनः भवति। अस्य पंडालस
संतोष मित्रा स्क्वायरस्य दुर्गा पूजा पंडाले श्रद्धालुभ्यः न गंतुम् आदिशति पुलिसदलम् : सजल घोषः


- पंडालस्य आयोजकः कोलकाता नगर निगमस्य भाजपा पार्षदः कोलकाता पुलिसदले रोपितवान् गंभीर आरोपम्

कोलकाता, 27 सितंबरमासः (हि.स.)।पश्चिमबङ्गदेशे मध्यकोलकातायां प्रतिष्ठितः संतोषमित्रा-स्क्वायर-दुर्गापूजा-पंडालः विषये राजनीतिकः विवादः गहनः भवति। अस्य पंडालस्य आयोजकः च कोलकातानगरनिगमस्य (KMC) भाजपा-पार्षदः सजल घोषः कोलकाता-पुलिसे प्रति गंभीराः आरोपाः आरोपयित्वा उक्तवान् यत् जानबूझकरं अत्र आगताः दर्शकाः रोद्धुं यत्नं क्रियते। ते अयं “सत्तारूढ़-तृणमूलकांग्रेस् (TMC) राजनीतिकः प्रतिशोधः” इति निर्दिष्टवान्।

केंद्रीयगृहमन्त्री अमित शाहः गुरुवासरे अस्य पंडालस्य उद्घाटनं कृतवान्। तस्मात् एव विवादस्य स्थिति उद्भूता। आयोजकः सजल घोषः सामाजिक-माध्यमे लिखित्वा उक्तवान् – “पूजा-रोधाय योजना निश्चिता। अधुना केवलं जनतायाः मतः एव प्रतिसादः भविष्यति।” ते आरोपयन्ति यत् प्रशासनं राजनैतिक-नेतृत्वं च सम्मिल्य संतोषमित्रा-स्क्वायर-पंडालस्य पूजां रोद्धुं साजिशां क्रीडन्ति।

घोषस्य वादे आसीद्यत् पुलिसदलं सियालदह्-स्टेशनपरिसरं च तस्य चारों पार्श्वे बारिकेड् स्थापयित्वा श्रद्धालूः आगन्तुकाः पंडालं प्रति न गच्छन्ति। ते उक्तवन्तः – “सम्पूर्णं क्षेत्रं घेरितम्। न जनाः सहजतया पंडालं प्रति आगन्तुं शक्नुवन्ति, न वाहनानि प्रवेशं प्राप्नुवन्ति। केवलं ते जनाः पंडालं प्रति आगच्छन्ति, यः किञ्चित् बारिकेड् भेदनं कुर्वन्ति। पुलिसः पंडालं आधिकारिकतया न बन्दयति, किन्तु एवम् परिस्थित्यां निर्मातुं यत्नं करोति यत् अस्माकं स्वयं पंडालं बन्दं कर्तुं बाध्यताम् अनुभवेत।अयं पंडालः दीर्घकालात् राजनीतिकरूपेण अपि चर्चायाम् आगतः। संतोषमित्रा-स्क्वायर-पूजा-समिति तैः प्रारम्भिक-समितीभिः एकः आसीत् यः राज्यसर्वकारस्य प्रदत्तं दुर्गापूजा-ग्रान्तं न स्वीकरोत्। अत्र वर्षे समिति ‘ऑपरेशन-सिंदूर’ इत्येवं थीम निर्माणं कृतवती। अस्य थीमे केन्द्रसर्वकारस्य आतंकवाद-रोध-उपलब्धीनि पाकिस्तानस्य प्रति कठोर-प्रतिक्रियासहितानि प्रदर्शयन्ति। आयोजकाः उक्तवन्ति यत् जनता अस्य थीमस्य व्यापकं समर्थनं तथा प्रशंसां प्राप्नोति।

सजल घोषः आरोपयन्ति यत् एषा कारणेन तृणमूलकांग्रेस् अस्य पूजां लक्ष्यं कृत्वा कार्यं कुर्वति। ते उक्तवन्ति – “पंडाले स्थापिता थीमः केन्द्रसर्वकारस्य उपलब्धीनि तथा सीमापारं आतंकवादे प्रति कठोरं रुखं दर्शयति। जनता एषां अत्यन्तं प्रशंसति। एतत् टीएमसी असहजता कारणं अस्ति, तस्माद् पुलिसदलेन जनाः रोद्धुं यत्नं क्रियते।”

संतोषमित्रा-स्क्वायरस्य इतिहासः अपि उल्लेखनीयः। गतवर्षे 2023 तमे पंडालं राममन्दिर-थीमेन अलङ्कृतम्, उद्घाटनं गृहमन्त्री अमित शाहः स्वयम् कृतवन्तः। तस्मिन् काले अपि पंडालः व्यापकं चर्चायाम् आगतः, भाजपा-नेतृणः च अस्य सांस्कृतिक-राजनीतिक-महत्त्वं निर्दिशन्ति।

अत्र वर्षे अपि अमित शाहः पंडालस्य उद्घाटनं कृत्वा आयोजकानां प्रशंसा कृतवान्, किन्तु उद्घाटनानन्तरं राजनीतिक-टकरावः पुनः केन्द्रबिन्दुं जातः। आयोजकाः उक्तवन्ति यत् दर्शकानां भीड़ः अत्यधिकं अस्ति, किन्तु पुलिस-बारिकेड् तथा प्रतिबन्धानाम् कारणेन जनाः पंडालं प्रति न गच्छन्ति। एतत् वातावरणं तनावपूर्णं कृतम्, विवादः च गभीरः जातः।

-------------------------

हिन्दुस्थान समाचार