Enter your Email Address to subscribe to our newsletters
वाराणसी,27 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिक-नगरी वाराणसी (काशी) शारदीय-नवरात्रे शक्त्याः आराधनायाम् अतिक्रान्ता अस्ति। जनपदे देवी-मन्दिरेषु तथा गृहेषु अपि चतुर्दिक् “सांचे-दरबार” इत्यस्य जयकारः प्रतिध्वन्यति। गुग्गुल्, धूप्, अगरबत्ती, कपूर, लोबानादीनां धूम्ना मन्दिरेषु वातावरणं आध्यात्मिकं जातम्।
शारदीय-नवरात्रस्य षष्ठे दिने शनिवासरे श्रद्धालवः परम्परानुसारं आदि-शक्तेः कात्यायनी-स्वरूपे सिंधियाघाटे स्थिते दरबारे हाजिरीं कृतवन्तः। मन्दिरे दर्शन-पूजनस्य अनन्तरं श्रद्धालवः कुटुम्बे वंश-वृद्धि, सुख-शान्ति च देशे समृद्धिं च प्रार्थितवन्तः। तंग-गलिन्यां मन्दिर-परिसरे प्रातःकाले एव श्रद्धालवः दर्शन-पूजनाय आगमतवन्तः। मन्दिरस्य मुख्य-द्वारात् श्रद्धालवः गर्भगृहं प्रेवशन्ति स्म।
दरबारे गुंजन्ति घंटीनां रूनझुन्-नादः, पुनः पुनः जयकारः “सांचे-दरबारस्य जय” इत्यस्ति। सम्पूर्णं वातावरणं देवीमयं दृश्यते। जगदम्बायाः भव्य-स्वरूपस्य अलौकिक-आभा दृष्ट्वा श्रद्धालवः नारी-पुरुषौ हर्षिताः अभवन्। दर्शन-पूजनक्रमः प्रातःकालात् दिवसभरं सञ्चरति।
षष्ठे दिने एव दुर्गाकुण्डे कुष्माण्डा देवी, चौसट्टीघाटे चौसट्ठी देवी, महिषासुर-मर्दिनी-मन्दिरे, काशी-विष्णु-मन्दिरपरिसरे अन्नपूर्णा-मन्दिरे, संकठा-मन्दिरे, माता-कालरात्रि-मन्दिरे, तारा-मन्दिरे, सिद्धेश्वरी-मन्दिरे तथा कमच्छा-कामाख्या-मन्दिरे श्रद्धालवः मत्था-टेकन कृतवन्तः।
महिषासुर-मर्दिनीं देवीं कात्यायनी इति अपि उक्तं भवति। श्रद्धा अस्ति यत् मां दुर्गायाः अस्य स्वरूपस्य पूजायाः कृते कन्येभ्यः सुयोग्यः वरः लभ्यते तथा विवाहे आगमनवाली बाधाः नश्यन्ति।
सिन्धियाघाटे ज्योतिषी कर्मकाण्डी गोपालः मिश्रः उक्तवान् यत् मां कात्यायनी स्वभावेन अत्यन्तम् उदारं अस्ति तथा भक्तस्य मनोकामनाः पूर्णयति। ऋषिः कात्यायनः मातायाः परम-भक्तः आसीत्। तस्य तपसा संतुष्टायाः देवी मातरः तस्य गृहं पुत्री रूपेण आशीर्वदितुं आगता। ऋषेः कात्यायनस्य कन्या सती-मातरः कात्यायनी इत्यभिहिता। मां कात्यायनी चत्वारि भुजाः धारयति। एका भुजा खड्गं धारयति, अपरया कमल-पुष्पं। अन्ये द्वे भुजायां वर-मुद्रा तथा अभय-मुद्रां धृत्वा भक्तान् आशीर्वदति। मां दुर्गायाः एषः स्वरूपः अत्यन्त-दयालु अस्ति तथा भक्तानां सर्वाणि मनोकामनाः पूरयति।
सप्तमे दिने कालरात्रेः दर्शन-पूजनम् अतीव विधानं अस्ति। श्री-काशी-विष्णु-मन्दिर-परिक्षेत्रे कालिका-गल्यां माता-रानी-मन्दिरे आदिशक्तेः एषः रूपः शत्रु-दुष्टानां संहारकः अस्ति। माता कालरात्रिः विकरालं तथा रौद्रं स्वरूपं धारयति। पुराणानुसारं माता एषः स्वरूपः चण्ड-मुण्ड तथा रक्तबीजसहितानां राक्षसाणां वधाय उदितः। देवी कालरात्रि तथा काली इत्युच्यते, चामुण्डा इत्यपि ख्यातम्। चण्ड-मुण्ड-वधस्य कारणेन एषः रूपः चामुण्डा इति अपि कथ्यते।
----------------
हिन्दुस्थान समाचार