Enter your Email Address to subscribe to our newsletters
गौतमबुद्धनगरम्, 27 सितंबरमासः (हि.स.)। भारत निर्वाचन आयोगस्यादेशेन गौतम बुद्धनगरस्य चतुरः राजनीतिकदलेषु “कृत्वा कारणं बताः” इत्यनेन अधिसूचना प्रेषिता। एतेषु दलेषु त्रीणि वित्तवर्षाणि वार्षिकलेखा–परीक्षितखाता च उपलब्धं न कृतम्। ते कदापि कस्यचित् निर्वाचनस्य सहभागि अपि न भूत्वा।
गौतमबुद्धनगरजनपदस्य प्रभारी सहायकजिलनिर्वाचन-अधिकारिणा शनिवासरे निर्दिष्टं यत् – जनपदस्य भारतीयभाइचारा पार्टी, लोकतान्त्रिक जनशक्ति पार्टी, राष्ट्रिय भारतीय जन–जन पार्टी च राष्ट्रिय जनता पार्टी इत्येतेषां दलानां नोटिसः प्रेषितः। सर्वेभ्यः दलैः उत्तरं प्रदातुं समयसीमा निर्दिष्टा। यदि निर्दिष्टसमीक्षायाम् उत्तरं न दास्यन्ति चेत्, तर्हि तेषां सम्बन्धे कोपि अभ्यावेदनं नास्ति। एतस्मिन् परिस्थितिरेव आयोगाय पत्रं प्रेष्यते यत् तानि दलानि पंजीकृतराजनीतिकदलसूचीतः अपसारितानि।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता