चतुर्भ्यः राजनीतिकदलेषु अधिसूचना प्रेषिता, यदि उत्तरं न प्रदत्तं चेत्, तर्हि उचिता कार्यवाही कर्तव्या
गौतमबुद्धनगरम्, 27 सितंबरमासः (हि.स.)। भारत निर्वाचन आयोगस्यादेशेन गौतम बुद्धनगरस्य चतुरः राजनीतिकदलेषु “कृत्वा कारणं बताः” इत्यनेन अधिसूचना प्रेषिता। एतेषु दलेषु त्रीणि वित्तवर्षाणि वार्षिकलेखा–परीक्षितखाता च उपलब्धं न कृतम्। ते कदापि कस्यचित् निर्व
भारत निर्वाचन आयोग


गौतमबुद्धनगरम्, 27 सितंबरमासः (हि.स.)। भारत निर्वाचन आयोगस्यादेशेन गौतम बुद्धनगरस्य चतुरः राजनीतिकदलेषु “कृत्वा कारणं बताः” इत्यनेन अधिसूचना प्रेषिता। एतेषु दलेषु त्रीणि वित्तवर्षाणि वार्षिकलेखा–परीक्षितखाता च उपलब्धं न कृतम्। ते कदापि कस्यचित् निर्वाचनस्य सहभागि अपि न भूत्वा।

गौतमबुद्धनगरजनपदस्य प्रभारी सहायकजिलनिर्वाचन-अधिकारिणा शनिवासरे निर्दिष्टं यत् – जनपदस्य भारतीयभाइचारा पार्टी, लोकतान्त्रिक जनशक्ति पार्टी, राष्ट्रिय भारतीय जन–जन पार्टी च राष्ट्रिय जनता पार्टी इत्येतेषां दलानां नोटिसः प्रेषितः। सर्वेभ्यः दलैः उत्तरं प्रदातुं समयसीमा निर्दिष्टा। यदि निर्दिष्टसमीक्षायाम् उत्तरं न दास्यन्ति चेत्, तर्हि तेषां सम्बन्धे कोपि अभ्यावेदनं नास्ति। एतस्मिन् परिस्थितिरेव आयोगाय पत्रं प्रेष्यते यत् तानि दलानि पंजीकृतराजनीतिकदलसूचीतः अपसारितानि।

-------------

हिन्दुस्थान समाचार / अंशु गुप्ता