श्रीलंका अक्टूबर 2025 मासे विश्वस्य अतिलोकप्रियं पर्यटनस्थलं भविष्यति
कोलंबो, 27 सितंबरमासः (हि.स.)। वैश्विक यात्रा पत्रिका ‘टाइम आउट’ इत्यनेन स्वस्य वार्षिकसूचीमध्ये श्रीलंकाम् अक्तूबरमासायै उत्तमं यात्रा स्थलं घोषित्य तेन क्रमाङ्के प्रथमस्थाने स्थितम्। एषः खिताबः श्रीलंका देशस्य उष्णकटिबन्धीय जलवायुः, समृद्धं सांस्कृ
श्रीलंका: अक्टूबर 2025 के लिए दुनिया का सर्वाधिक लाेकप्रिय पर्यटनस्थल


कोलंबो, 27 सितंबरमासः (हि.स.)। वैश्विक यात्रा पत्रिका ‘टाइम आउट’ इत्यनेन स्वस्य वार्षिकसूचीमध्ये श्रीलंकाम् अक्तूबरमासायै उत्तमं यात्रा स्थलं घोषित्य तेन क्रमाङ्के प्रथमस्थाने स्थितम्। एषः खिताबः श्रीलंका देशस्य उष्णकटिबन्धीय जलवायुः, समृद्धं सांस्कृतिकं न्यासं च प्राकृतिकं सौन्दर्यम् अपि, यात्रिकेभ्यः अक्तूबरमासे यात्रा कृते आदर्शं गन्तव्यं प्रदातुं प्राप्तम्।

‘टाइम आउट’ पत्रिकाया अनुसारं अयं मासः ‘शोल्डर सीजन’ इत्यस्य भागः अस्ति, यत्र पर्यटकेभ्यः भीड् न्यूनम्, मूल्यः उपयुक्तः च, तथा मौसमः अनुकूलः भवति।

श्रीलंका हिंदमहासागरमध्ये स्थितम् एकम् द्वीपं यत् सुवर्णरेतिकायुक्तानि समुद्रतटानि, हरित-शोभायुक्तानि पर्वतानि, प्राचीनखण्डराणि च विख्यातानि। अक्तूबरमासे अत्र मौसमः उष्णः किन्तु सुखदः भवति, यत्र उत्तरी मानसूनस्य प्रभावः न्यूनः। याला राष्ट्रीय उद्यानादिषु वन्यजीव अभयारण्यानि मध्ये हस्ती, व्याघ्राः, पक्षिणां दर्शनं सुलभं भवति। पूर्वतटे सर्फिङ्कौशलानां अनुरागिभ्यः महान् लहरः रोमाञ्चकारी अनुभवः ददाति, आन्तरिकभागेषु च प्राचीनमन्दिराणां भ्रमणं आध्यात्मिकं शान्तिं प्रदत्ते।

अस्मिन्ते समये श्रीलंका पर्यटनविभागः एषां रैंकिंगस्य स्वागतं कृतवान्। विभागस्य एका अधिकारीणः उक्तम्, “अयं रैंकिंगः श्रीलंकाम् एशियायाः आकर्षकतमेषु गन्तव्येषु एकस्मिन् स्थापयति। अक्तूबरमासे आगन्तव्या पर्यटकाः न्यूनभीडमध्ये अधिकं आनंदं प्राप्स्यन्ति।”

अतीतेषु वर्षेषु श्रीलंका तस्य पर्यटनसुविधाः उन्नतवान्, यत्र नवीनाः लक्जरी रिसॉर्ट्स् तथा इको-फ्रेंडली टूर्स् सम्मिलिताः। कैन्डी प्राचीननगर्यां पेराडेनिया बॉटेनिकल गार्डेन् भ्रमणं वा सिगिरिया रॉक फोर्ट आरोहणं च अक्तूबरस्य निर्मलमौसमे अधिकं रमणीयं भवति।

‘टाइम आउट’ सूचीमध्ये श्रीलंका अनन्तरं तुर्की तथा न्यू मैक्सिको (अमेरिका) स्थितानि। अन्यानि प्रमुखगन्तव्यानि स्पेनदेशस्य वेलेंसिया, न्यूयॉर्क सिटी, फिलीपींस्, भूटान्, बोस्निया-हर्जेगोविना, रोमानिया देशस्य टिमिशोरा, सैन फ्रांसिस्को च नामीबिया। एते सर्वे स्थानानि मौसमी आकर्षणाय चयनितानि।

------------

हिन्दुस्थान समाचार / अंशु गुप्ता