देशीयगौवंशसंवर्धने बीएचयू महतीं सिद्धिं प्राप्तवान्, गंगातिरी साहिवालगायाभ्यः सफलतया भ्रूणसंग्रहः
एफवीएएस-अनुसन्धानदलः अष्टादश भ्रूणान् संहित्य सरोगेट् गवः प्रत्यारोपितवान्। वाराणसी, 27 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीस्थे काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) कृषिविज्ञानसंस्थानस्य बरकछा-मीरजापुरस्थित Veterinary and Animal Sciences Facul
गंगातीरी और साहिवाल गायों से  भ्रूण संग्रह करते विशेषज्ञ


एफवीएएस-अनुसन्धानदलः अष्टादश भ्रूणान् संहित्य सरोगेट् गवः प्रत्यारोपितवान्।

वाराणसी, 27 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीस्थे काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) कृषिविज्ञानसंस्थानस्य बरकछा-मीरजापुरस्थित Veterinary and Animal Sciences Faculty (एफवीएएस) देशीयगौवंशसंवर्धनक्षेत्रे अन्यामपि महत्त्वपूर्णां सिद्धिं प्रापितवती। फैकल्ट्यायाः अनुसन्धानदलः शुक्रवारे (26 सितम्बर) द्वयोः उत्कृष्ठयोः देशीयनस्लयोः—गंगातीरी च साहिवाल च—दानगवः इत्यादीनाम् एकत्रितस्य भ्रूणानां संख्या अष्टादश सम्पूर्णतया सफलतया संकलिता। एतेषु भ्रूणे गंगातीरीनस्लात् सप्त तथा साहिवालनस्लात् एकादश प्राप्ताः, येषां पश्चात् सरोगेट् गवः मध्ये प्रत्यारोपणं कृतम्।

एफवीएएसस्य प्रधान-अन्वेषकः डॉ. मनीषकुमारः शनिवारस्मिन् सूचनां प्रदाय उक्तवन्तः यत् एतत् कार्यम् राष्ट्रियकृषिविकासयोजनायाः (आरकेवीवाई) अन्तर्गतं सञ्चाल्ये अनुसन्धानपरियोजनायाः अंशः अस्ति। अस्य उपलब्ध्याः परिणामतः बीएचयूस्य पशुपालन-प्रजननानुसन्धानशक्तेः नव आयामः प्रकटितः।

उन्नततन्त्रज्ञानैः देशीयनस्लसंवर्धनम्

डॉ. कुमारः उक्तवन्तः—“Multiple Ovulation Embryo Transfer (MOET) इत्यादि उन्नततन्त्रज्ञानैः देशीयगवः उच्चगुणवत्तायुक्तानां संततीनाम् शीघ्रं उत्पादनं सम्भवम्। भविष्ये संस्थानं In-Vitro Embryo Production (IVEP) च Embryo Transfer (ET) च तन्त्रज्ञानानां प्रयोगं कर्तुं योजनां कुर्वति, विशेषतः लुप्तप्रायः गंगातीरीनस्लस्य संरक्षणार्थ। अद्यतनपरियोजनायाः अन्तर्गतं MOET-तन्त्रज्ञानैः चत्वारि मादा बछिकाः जाताः सन्ति, त्रयः अन्ये गवः गर्भिण्यः।”

अनुसन्धानदलस्य योगदानम्

सह-अन्वेषकः डॉ. कौस्तुभ किशोर सराफ तथा डॉ. अजीत सिंह इत्योः योगदानं अपि अस्य उपलब्ध्याः महत्त्वपूर्णम्। दलस्य मतम् अस्ति यत् एषा वैज्ञानिकप्रयत्ना साहिवाल-गंगातीरीनस्लयोः उत्पादकता, संख्या च संरक्षणे निर्णायकं भूमिकां वहन्ति। गंगातीरीगवः पूर्वोत्तरप्रदेशस्य तथा बिहारस्य सीमावर्तीप्रदेशेषु प्राप्यन्ते। एषा द्वैत्योपयोगीयनस्ला, दुग्धउत्पादनं च हलचालनशक्तिं च समायुक्ता। तस्य रोगप्रतिरोधकशक्ति, कठिनपरिस्थितिषु जीवितस्य क्षमता, अल्पव्ययपालनशक्ति च ग्रामीणजीविकायाः दृढाधारं निर्मायते।

प्रशासनिकसमीक्षा एवं समर्थनम्

एषा उपलब्धिः संस्थानस्य निदेशकः प्रो. यू.पी. सिंह, RGSC-प्रोफेसर-इन-चार्जः प्रो. वी.के. मिश्रा तथा संकायस्य डीनः प्रो. अमित राज गुप्ता इत्येभ्यः अनुसन्धानदलाय अभिनन्दनं प्रदत्तम्। ते उक्तवन्तः यत् एते प्रयासाः विंध्यप्रदेशस्य ग्रामीणकुटुम्बानां आर्थिकविकासाय महत्त्वपूर्णाः। तत् एव बीएचयू-कुलपति प्रो. अजीत चतुर्वेदी संकायस्य दर्शनं कृत्वा वैज्ञानिककार्यस्य प्रशंसां कृतवन्तः तथा विश्वविद्यालयः भविष्ये अपि तन्त्रज्ञानस्य विकासविस्तारे सहकार्यं सम्पूर्णरूपेण दास्यति इति आश्वासनं दत्तवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता