नियंत्रणरेखायाः पार लॉन्च पैड्स इत्यत्र आतंकी कश्मीरे अवैधप्रवेशस्य अवसरे : बीएसएफ आईजी
श्रीनगरम्, 27 सितंबरमासः (हि.स.)।सीमा सुरक्षा सेना (बी.एस.एफ्) कश्मीरसीमा प्रदेशस्य महानिरीक्षकः (आई.जी.) अशोक यादवः शनिवासरे उक्तवान् यत् आतंकवादिनः नियंत्रणरेखायाः पारस्थे लोंचपैड मध्ये कश्मीरखात्यां प्रवेशं कर्तुं यत्नवन्तः सन्ति, किन्तु सुरक्षा स
नियंत्रण रेखा के पार लॉन्च पैड्स पर आतंकवादी कश्मीर में घुसपैठ करने की फिराक में हैं - बीएसएफ आईजी


श्रीनगरम्, 27 सितंबरमासः (हि.स.)।सीमा सुरक्षा सेना (बी.एस.एफ्) कश्मीरसीमा प्रदेशस्य महानिरीक्षकः (आई.जी.) अशोक यादवः शनिवासरे उक्तवान् यत् आतंकवादिनः नियंत्रणरेखायाः पारस्थे लोंचपैड मध्ये कश्मीरखात्यां प्रवेशं कर्तुं यत्नवन्तः सन्ति, किन्तु सुरक्षा सैनिकाः सतर्काः सन्ति च एवं तेषां यत्नानां निष्फलकरणाय सन्नद्धाः।

आई.जी. अशोक यादवः श्रीनगरमध्ये पत्रकारैः संवादं कुर्वन् उक्तवान् यत् शिशिरारम्भात् पूर्वं घाट्यां आतंकवादिनः प्रवेशयत्नाः सदा वृद्धिं प्राप्नुवन्ति। हिमवृष्ट्या पूर्वं सदा प्रवेशयत्नाः सन्ति। अधुना लगभग द्विमासाः शेषाः सन्ति, नवम्बरमासपर्यन्तं प्रवेशसंभावना स्थितवती अस्ति, यतः ते ज्ञातवन्तः यत् अनन्तरषषष्ण्मासेषु तेषां अवसराः न्यूनाः भविष्यन्ति। तस्मात् ते सदा प्रवेशयत्नं कुर्वन्ति, किन्तु सुरक्षा सैनिकानां सतर्कतया प्रवेशः अतीव क्लेशकरः।

ते उक्तवन्तः यत् आतंकवादिनः नियंत्रणरेखायाः पारLaunch Pads मध्ये घाट्यां प्रवेशस्य अवसरस्य अन्वेषणे प्रतीक्षां कुर्वन्ति। बांदीपोरा च कुपवाड़ा क्षेत्रेषु अस्माकं AOR (कर्तव्यपरिमितेः क्षेत्रे) समक्षे नियंत्रणरेखायाः पारLaunch Pads मध्ये आतंकवादिनः स्थिताः सन्ति। ते अवसरस्य अन्वेषणे यतन्ते, किन्तु सुरक्षा अतीव दृढा अस्ति। कदाचित् ते दुरवस्थायाः प्रतीक्षां कुर्वन्ति, किन्तु वयं सर्वेषु परिस्थितिषु सज्जाः सतर्काश्च।

बी.एस.एफ्-आई.जी. उक्तवान् यत् सेना च बी.एस.एफ् च सतर्काः सन्ति, उच्च-तन्त्रज्ञानयुक्तैः निगराणीयंत्रैः च सहाय्येन नियंत्रणरेखायां सम्यक् नियन्त्रणं धारयन्ति। सुरक्षा सैनिकैः अद्यतनवर्षे द्वौ प्रवेशयत्नौ निष्फलितौ कृतौ। यस्मिन्न सतर्कतया वयं कर्तव्यं निर्वहामः, नवविधिना कार्यप्रणालिका च नवैः निगराणीयंत्रैः च कारणेन अस्माकं AOR मध्ये प्रवेशः अतीव क्लेशकरः।

------------

हिन्दुस्थान समाचार