Enter your Email Address to subscribe to our newsletters
राष्ट्रीयलतामङ्गेशकर-सम्भ्रमसम्मानेन विभूषिता भविष्यन्ति सङ्गीतनिर्देशकाः शङ्कर-एहसान-लॉय च पार्श्वगायकः सोनु-निगम च।
इन्दौरम्, 27 सितम्बरमासः (हि.स.)। मध्यप्रदेशसंस्कृतिविभागस्य तत्वावधाननेन जनपद-प्रशासनस्य सहयोगेन आयोजितः द्विदिनात्मकः (२७ एवं २८ सितम्बर्) राष्ट्रीयः लता-मङ्गेशकरसम्मानालङ्करणं संगीतसन्ध्या च इत्यस्य आद्यम् उद्घाटनं अद्य प्रारभ्यते। इन्दौरस्य वीआईपी-परस्परनगरस्थिते लता-मङ्गेशकर-सभागारे अस्मिन् समारोहः भविष्यति। आद्यदिने स्थानीयकलाकाराः प्रस्तुतीः दास्यन्ति। मुख्यः कार्यक्रमः रविवासरे भविष्यति। मुख्ये कार्यक्रमे मुख्यमंत्री डॉ. मोहन-यादवः मुख्य-अतिथिरूपेण आगमिष्यति। कार्यक्रमस्य अध्यक्षता संस्कृति-पर्यटनमन्त्री धर्मेन्द्रसिंह-लोधिः करिष्यति।
समारोहमध्ये २८ सितम्बरदिने २०२४ तमे वर्षे सुप्रसिद्धाः सङ्गीतनिर्देशकाः शङ्कर-एहसान-लॉय (मुंबई) इत्येभ्यः च २०२५ तमे वर्षे सुप्रतिष्ठितः पार्श्वगायकः सोनु-निगम् (मुंबई) च राष्ट्रीय-लता-मङ्गेशकर-सम्भ्रमसम्मानः प्रदास्यते।
इन्दौर-सम्भागायुक्तः डॉ. सुदाम-खाडे इत्यनेन उक्तम् यत् समारोहः अद्य सायं सप्तवादने उद्घास्यते। प्रथमदिने अमर-लता, अस्माकं-लता… सुगम-सङ्गीतसन्ध्या नामकः आयोजनः भविष्यति। तत्र प्रमुखकलाकाराः सृष्टि-जगताप, निष्ठा-कण्डारा, शुभ्रा-अग्निहोत्री, मानसी-पाण्डे, सना-जैन, गुरुशा-दुबे, स्वरांश-पाठक, कार्तिक-जोशी, अपर्णा-सेन, सनाया-दहाले, मोना-ठाकुर, हर्षद-शेंवगांवकर इत्येभ्यः प्रस्तुतीः भविष्यन्ति। समारोहप्रवेशः निःशुल्कः भविष्यति।
तस्य कथनं यत्, लता-मङ्गेशकर-जयन्त्याः अवसरे २८ सितम्बरदिने मुख्यसमारोहः भविष्यति, यस्मिन् मुख्यमंत्री मोहन-यादवः उपस्थितः भविष्यति। तस्मिन् समारोहमध्ये २०२४ तमे वर्षे प्रसिद्धेभ्यः सङ्गीतनिर्देशकशङ्कर-एहसान-लॉय इत्येभ्यः सम्मानः प्रदास्यते। २०२५ तमे वर्षे पार्श्वगायनक्षेत्रे प्रसिद्धः पार्श्वगायकः सोनुनिगमः च एतत्सम्मानं प्राप्स्यति। राष्ट्रीयः लतामङ्गेशकर-आलङ्करणसमारोहः एकस्मिन् वर्षे सङ्गीतनिर्देशनक्षेत्रे, अन्यस्मिन् वर्षे पार्श्वगायनक्षेत्रे प्रदीयते।
अलंकरणोत्तरं सङ्गीतसन्ध्यायाः आयोजनं भविष्यति, यस्मिन् पार्श्वगायकः अंकिततिवारी स्वदलेन सह प्रस्तुतिं दास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता