Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 27 सितंबरमासः (हि.स.)।केंद्रीय-गृहनिर्माण-नगरविकासमन्त्री मनोहरलालेन अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिनस्य अवसरात् आरब्धे स्वच्छतापक्षवारे अन्तर्गतं “स्वच्छोत्सव-गीतं (स्वच्छोत्सव-एन्थम्)” प्रकाशितम्। एषः गीतः “स्वच्छता हि सेवा २०२५” अभियानस्य अङ्गरूपेण लोकार्पितः।
स्वीय-‘एक्स्’-सन्देशे मनोहरलालः अवदत् — “स्वच्छभारत-अभियानं अधुना व्यापकं सफलं च जनआन्दोलनं जातम्। स्वच्छतायाः पालनं केवलं एकस्मिन्नेव दिने न, अपि तु प्रतिदिनं जीवनस्य अविभाज्यभागः भवितुमर्हति। आगच्छाम, स्वच्छतां स्वभावे संस्कारे च निवेशयाम, उज्ज्वलं स्वच्छं स्वास्थ्यसम्पन्नं समृद्धं राष्ट्रं निर्माय भागिनो भवाम।”
एषः गीतः श्रेया-घोषाल-अमित-त्रिवेदीयोः स्वराभ्यां गीयते, यस्य गीतपद्यानि शैलेन्द्रसिंह-सोढी इत्यनेन लिखितानि। गीतं केवलं संगीतमयं न, किन्तु प्रेरकं कार्याह्वानं अपि अस्ति, यत् स्वच्छतां प्रतिनागरिकस्य स्वभावसंस्कारयोः अङ्गं कर्तुम् सन्देशं ददाति।
उल्लेखनीयम् यत् “स्वच्छता हि सेवा २०२५” इत्यस्य अभियानस्य अन्तर्गते राष्ट्रे सर्वत्र विविधकार्यक्रमाः आयोज्यन्ते, येषां उद्देश्यः स्वच्छतायाः विषये जागरूकता-वृद्धिः तस्य च राष्ट्रव्यापि-आन्दोलनरूपेण सशक्तीकरणं च अस्ति।
---------------
हिन्दुस्थान समाचार