अनधिकृतप्रवेष्टान् चायं चायं बिहारात् बहिः करिष्यामः - अमितशाहः
पाटलिपुत्रम्, 26 सितम्बरमासः (हि.स.)। भारतस्य केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे फारबिसगञ्जे कोशी-पूर्णिया-भागलपुर-प्रदेशस्य मण्डल-स्तरपर्यन्तं भारतीय-जनता-पक्ष (भा.ज.पा.) कार्यकर्तृभिः सह संवादं कृतवान्। तस्मिन् काले सः विपक्षे प्रति तीक्ष्णं प्र
घुसपैठियों को चुन-चुनकर बाहर करेंगे:अमित शाह


पाटलिपुत्रम्, 26 सितम्बरमासः (हि.स.)। भारतस्य केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे फारबिसगञ्जे कोशी-पूर्णिया-भागलपुर-प्रदेशस्य मण्डल-स्तरपर्यन्तं भारतीय-जनता-पक्ष (भा.ज.पा.) कार्यकर्तृभिः सह संवादं कृतवान्। तस्मिन् काले सः विपक्षे प्रति तीक्ष्णं प्रहारं कृतवान्, कार्यकर्तृभ्यः च ऐक्यम् उपदिष्टवान्।

भा.ज.पा.-कार्यकर्तृभ्यः सह संवादं कुर्वन् अमित-शाहः विपक्षे प्रति कठोरं प्रहारं कृतवान्। सः उक्तवान् — “एषः निर्वाचनः राहुल-गान्धी-लालू-यादवयोः कृते केवलं सत्तालाभस्य साधनं भवेत्, किन्तु भा.ज.पा.-पक्षस्य कृते एषः निर्वाचनः बिहारं अनधिकृत-प्रवेष्टेभ्यः मुक्तं कर्तुं राज्यं च जप्लावन-त्रासाद् स्थायीं समाधानं दातुं च अस्ति। यदि बिहार-जनता राजगं द्वितीयांशात् अधिकं बहुमतम् ददाति, तर्हि भा.ज.पा.-पक्षः प्रत्येकं अनधिकृत-प्रविष्टाम् चुनित्वा अस्मात् राज्यात् बहिः करिष्यति।”

गृह-मन्त्री अमित-शाहः कांग्रेसं राष्ट्रीय-जनता-दलं (राजद) च उद्दिश्य उक्तवान् — “लालू-समेत-समूहः बिहारं लुण्ठीतवान्, कपटानि कृतवान्, अधुना च अनधिकृत-प्रवेष्टेभ्यः मताधिकारं दातुं षड्यन्त्रं रचयन्ति।”

सः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदी-सर्वकारेण गत-एकादश-वर्षेषु भ्रष्टाचार-मुक्तं पारदर्शकं शासनं दत्तम्। विपक्षिनः एकमपि भ्रष्टाचार आरोपं स्थापयितुं न अशक्ताः। सः राहुल-गान्धेः यात्राः उद्दिश्य उक्तवान् — “तासां प्रयोजनं मतदाता-सूचौ अनधिकृतः प्रवेष्टः रक्षणं भवति, किन्तु भा.ज.पा.-पक्षस्य संकल्पः तान् बहिः कर्तुं एव अस्ति।”

गृह-मन्त्री प्रधानमन्त्रिणः मोदी-सर्वकारस्य उपलब्धीनां गणनां कृत्वा उक्तवान् यत् — “बिहारे मखाना-केंद्र-स्थापना, भागलपुरे २४०० मेगावाट्-विद्युत्-संयन्त्रम्, पूर्णिया-विमानपत्तनम्, कोसी-लिङ्क्-परियोजना च आरब्धाः। जलप्लावन्-समस्या अपि अधुना सिंचनस्य अवसरं भविष्यति।”

अमित-शाहः जनसभायां चत्वारः दिपोत्सवस्य निर्दिश्य उक्तवान् यत् — “बिहार-वासिनः प्रथमां दिपोत्सवं राम-मन्दिर-निर्माणात्, द्वितीयां मोदी-सर्वकारेण जीविका-दीदीभ्यः आर्थिक-सहायातः, तृतीयां जी.एस्.टी.-विषये राहततः, चतुर्थीं आगामिनि निर्वाचनं राजग-जयेन च उत्सविष्यन्ते।”

कार्यक्रमे शाहेन इदमपि उक्तम् — “केंद्र-राज्य-सर्वकाराभ्यां संयुक्त्य उज्ज्वला-योजना, शौचालय-निर्माणम्, मातृ-वन्दना-योजना, वृद्धावृत्ति-योजनाः, कृषकाणाम् आय-सहायः, मन्दिर-निर्माणं च कृतानि।” तेन अपीलापि कृता यत् — “बिहार-जनता अस्मिन् वार्षे स्वदेशी-संकल्पं गृह्णीयात्, दिपोत्सवौ केवलं देशीय-उत्पादान्येव क्रेणीयम्।”

हिन्दुस्थान समाचार / अंशु गुप्ता