विश्वपैरा-एथलेटिक्स् 2025 - भारतस्य शक्ति-तत्परता च प्रकाशिता
नवदेहली, 27 सितंबरमासः (हि.स.)। विश्व-पैरा-अथलेटिक्स्-प्रतियोगिता इयं शनिवासरे प्रातःकाले जवाहरलालनेहरू-क्रीडाङ्गणे, नवी दिल्लीमध्ये आरब्धा। २०१० तमे विवादास्पद-राष्ट्रमण्डल-क्रीडायाः अनन्तरं नगरस्य एषः प्रथमः महत्त्वपूर्णः अथलेटिक्स्-महोत्सवः आसीत
विश्व पैरा एथलेटिक्स चैम्पियनशिप उद्घाटन समारोह की झलकियां


नवदेहली, 27 सितंबरमासः (हि.स.)।

विश्व-पैरा-अथलेटिक्स्-प्रतियोगिता इयं शनिवासरे प्रातःकाले जवाहरलालनेहरू-क्रीडाङ्गणे, नवी दिल्लीमध्ये आरब्धा। २०१० तमे विवादास्पद-राष्ट्रमण्डल-क्रीडायाः अनन्तरं नगरस्य एषः प्रथमः महत्त्वपूर्णः अथलेटिक्स्-महोत्सवः आसीत्।

नवीनरूपेण विकसितम्, उच्चीकृतं च क्रीडाङ्गणं अन्तर्राष्ट्रीयस्तरीय-धावन-पथानि, दर्शक-अनुकूलानि च सुविधाः दत्तवान्। एषः महोत्सवः केवलं पैराक्रीडायाः प्रोत्साहनं न, अपि तु केन्द्रीयसर्वकारस्य २०३० तमे राष्ट्रमण्डल-क्रीडाः तथा २०३६ तमे ओलिम्पिक्-क्रीडायाः आयोजनम् आहृत्य भारतस्य सामर्थ्यं प्रदर्शयति।

समावेशिता-सङ्कल्पः।

भारते शारीरिकबौद्धिक-विकलाङ्ग-व्यक्तिषु समाजे प्रायः मिथ्याधारणाः दृश्यन्ते। अत्र विश्वपैरा-अथलेटिक्स्-महोत्सवस्य आयोजनं समावेशनस्य दिशि महत्त्वपूर्णं पादप्रक्षेपः इति मन्यते।

आयोजनस्य परिमाणम्

एषु स्पर्धासु १०४ राष्ट्रेभ्यः प्राप्ताः १७०० पराअथलेटिक्-खिलाडयः १८४ स्पर्धासु प्रतिस्पर्धन्ति। एतेषु १०१ पुरुषश्रेणी, ८३ महिलाश्रेणी, १ मिश्रश्रेणी च सम्मिलिताः। एषः संस्करणः यावत्कालं महत्तमः अभवत्।

भारतीय-क्रीडकानाम् उत्कर्षः

गतदशाब्द्यां भारतीयाः पराअथलेटिक्-खिलाडयः सततं चमत्कारिकं प्रदर्शनं प्रदर्शयन्ति।

२०१५ तमस्य IPC चैम्पियनशिपे केवलं २ पदक प्राप्तवन्तः। २०२४ तमे वर्षे १७ पदकानि अर्जितवन्तः। पेरिस्-पैरालिम्पिके २०२४ तमे वर्षे २९ मध्ये १७ पदकानि विजितवन्तः।

भारतीयक्रीडकदलः

सुमित् अन्तिलः (F64 कुंताक्षेपणम्) – द्विवारं विश्व-ओलिम्पिक्-चैम्पियनः, ७३.२९ मीटरविश्वकीर्तिलिप्या, इदानीं ७५ मीटरबाधां लङ्घयितुं प्रयत्नं करोति। नवदीप् सिंहः (F41 कुंताक्षेपणम्) धर्मवीर-नैनः (F51 क्लब-क्षेपणम्) रवि-रोंगालिः (F40 गोला-क्षेपणम्) वरुण-भाटी (T63 ऊर्ध्व-कूदनम्) च प्रमुखाः।

भारतीय-नार्यः -प्रीथी पाल (T35 १००/२०० मीटरम्) सिमरन् शर्मा (T12 १००/२०० मीटरम्)दीप्तिः जीवञ्जि (T20 ४०० मीटरम्)

एषः महोत्सवः केवलं प्रतिस्पर्धा न, अपि तु भारतस्य उत्कर्षमानं आत्मविश्वासं, वैश्विक-मञ्चे स्वस्य प्रभुत्वस्य च उद्घोषः इति दृश्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता