मध्यप्रदेशः -जनपद-प्रधानकार्यालये अद्य (शनिवासरे) आरभ्य द्विदिनात्मकः दिव्याङ्गजन-चिह्नांकनशिविरम् आयोज्यते
भोपालम्, 27 सितम्बरमासः (हि.स.)। मध्यप्रदेश-सरकारया सेवा-पक्षपक्षस्य अन्तर्गते सामाजिकन्याय-तथा दिव्याङ्गजन-कल्याण-विभागेन सर्वेषु जनपद-प्रधानकार्यालयेषु अद्य आरभ्य द्विदिनात्मकः दिव्याङ्गजन-चिह्नांकनशिविरम् आयोज्यते। दिव्याङ्गजनानां सर्वाङ्गीण-विकास
दिव्यांगजन (प्रतीकात्मक तस्वीर)


भोपालम्, 27 सितम्बरमासः (हि.स.)। मध्यप्रदेश-सरकारया सेवा-पक्षपक्षस्य अन्तर्गते सामाजिकन्याय-तथा दिव्याङ्गजन-कल्याण-विभागेन सर्वेषु जनपद-प्रधानकार्यालयेषु अद्य आरभ्य द्विदिनात्मकः दिव्याङ्गजन-चिह्नांकनशिविरम् आयोज्यते। दिव्याङ्गजनानां सर्वाङ्गीण-विकासस्य सशक्तीकरणस्य च दृष्ट्र्या इदं शिविरम् महत्त्वपूर्णा उपक्रमरूपेण गण्यते। अस्मिन् शिविरे २ अक्टोबरदिनांक पर्यन्तं तेषां आवश्यकतानुरूपाणि सहायक-उपकरणानि वितर्यन्ते।

सामाजिक-न्याय-तथा दिव्याङ्गजन-कल्याण-विभागेन सूचितं यत् शिविरे दिव्याङ्गजनानां आवश्यकता-अनुरूपं भिन्नभिन्नप्रकारकाणि सहायक-उपकरणानि यथा — श्रवण-यन्त्राणि, वहनकुर्यः (व्हीलचेयर), त्रिचक्रवाहनानि, स्थगकाष्ठानि (बैसाख्यः), कृत्रिमाङ्गानि च — निःशुल्कं प्रदास्यन्ति।

राज्यसर्वकारस्य प्रमुखोऽभिप्रायः अस्ति — दिव्याङ्गजनान् सक्षमकरोति, आत्मनिर्भरजीवनं सम्मानपूर्णं च जीवनं प्रोत्साहयति च। उपकरण-वितरणेन दिव्याङ्गजनाः शिक्षायाम्, रोजगार-क्षेत्रे, सामाजिक-क्रियाकलापेषु च सशक्तरूपेण भागं ग्रहीतुं शक्नुवन्ति। अस्मिन् शिविरे जनप्रतिनिधयः, जनपदप्रशासनस्य अधिकारीणः, सामाजिक-संस्थाः, स्थानीय-नागरिकाः च सह दिव्याङ्गजनाः उपस्थिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता