Enter your Email Address to subscribe to our newsletters
मुंबई, 27 सितंबरमासः (हि.स.)।
भारतीयवातावरणविभागेन शनिवासरे महाराष्ट्रराज्यस्य 22 जिलासु आगामी 48 घटकालन्यायं प्रचण्डवृष्टेः चेतावनी प्रकाशिताः। अस्यापेक्षया राज्यस्य आपदाप्रबन्धनविभागेन संबंधित-जिलासु सतर्कतां धारयितुं सूचना प्रदत्ता। एतद् दृष्ट्वा लातूर, धाराशिव, नांदेड़ादिषु जिलासु सर्वे विद्यालयाः अवकाशे घोषिताः। जनानां अत्यावश्यकतया केवलं गृहेभ्यः बहिर्गमनाय आह्वानं कृतम्।
आपदाप्रबन्धनविभागेन अद्य पत्रकारेभ्यः उक्तं यत् आगामी 48 घटकाः महाराष्ट्राय अतीव महत्वपूर्णाः। मौसमविभागेन 22 जिलासु रेड्-अलर्ट् प्रकाशितः। द्वौ दिनपूर्वं बाढ्या-प्रभावितेषु सोलापुर्, धाराशिव्, जालना, लातूरादिषु आगामी द्वौ दिनौ अतीव प्रचण्डवृष्टेः अनुमानः। मराठवाडा सहितं राज्ये अद्य श्वः च प्रचण्डवृष्टेः अनुमानः।
वातावरणविभागेन 27, 28, 29 सितम्बर्-तिथिषु राज्ये अनेकेषु स्थलेषु प्रचण्डवृष्टेः भविष्यवाणी कृताः। वातावरणविभागेन मराठवाडा, मध्य-महाराष्ट्र तथा पश्चिम-महाराष्ट्रे अपि वृष्टेः संभावनां व्यक्तम्। लातूर-जिलायाम् रेड्-अलर्ट्-स्थित्याः कारणेन, जिलाप्रशासनं नदीतटे नागरिकान् अपि सतर्कतां धारयितुं चेतावनी प्रदत्तवतः।
एतेषु परिस्थितिषु, रात्र्याः आरम्भात् एव जिलायां सर्वत्र प्रचण्डवृष्टिः सञ्चरति।
---------------
हिन्दुस्थान समाचार