जम्मू-श्रीनगर राष्ट्रिय राजमार्गो यातायाताय उद्घटितः
जम्मूः, 27 सितंबरमासः (हि.स.)।जम्मू-श्रीनगर-राष्ट्रिय-राजमार्गः शनिवासरे यातायाताय उद्घाटितः अस्ति। तथापि लघु-महान् वाहनानां केवलं एकदिशं गमनं अनुमोदितम्। सूचनानुसारं अद्य लघु-वाहनानि केवलं जम्मुतः श्रीनगरं प्रति प्रेष्यन्ते। लघु-वाहनानाम् अनुमतिः प
जम्मू-श्रीनगर राष्ट्रीय राजमार्ग में आई भारी रुकावट के बाद ऐतिहासिक मुगल रोड घाटी की एकमात्र जीवनरेखा बनकर उभरा


जम्मूः, 27 सितंबरमासः (हि.स.)।जम्मू-श्रीनगर-राष्ट्रिय-राजमार्गः शनिवासरे यातायाताय उद्घाटितः अस्ति। तथापि लघु-महान् वाहनानां केवलं एकदिशं गमनं अनुमोदितम्।

सूचनानुसारं अद्य लघु-वाहनानि केवलं जम्मुतः श्रीनगरं प्रति प्रेष्यन्ते। लघु-वाहनानाम् अनुमतिः प्रातः सप्तवादनात् दशवादनपर्यन्तं दत्ता। महान्तः वाहनाः लघु-वाहनानां प्रेषणस्य अनन्तरं श्रीनगरतः जम्मुं प्रति गमिष्यन्ति।

एष निर्णयः सावधानतया कृतः, यतः मार्गः अद्यापि कतिपय-देशेषु क्षतिग्रस्तः अस्ति। राजमार्गस्य सम्पूर्ण-पुनःस्थापनाय किञ्चित् दिवसानां कालः अपेक्षितः।

एतस्मिन्नेव काले एसएसजी-मार्गः तथा मुगल-मार्गः अपि वाहन-गमनाय उद्घाटितौ। मुगल-मार्गे लघु-वाहनानि उभयतः प्रेष्यन्ते, महान्तः वाहनाः तु अद्य शोपियां-प्रदेशात् पुंछ-प्रदेशं प्रति प्रेष्यन्ते।

हिन्दुस्थान समाचार