Enter your Email Address to subscribe to our newsletters
शिमला, 27 सितंबरमासः (हि.स.)।
विश्वपर्यटन-दिवसस्य अवसरपर्यन्ते हिमाचलप्रदेशस्य मुख्यमंत्री ठाकुर् सुखविन्द्रसिंहः सुक्खू प्रदेशवासिभ्यः पर्यटकाभ्यश्च हार्दिकं शुभकामनां प्रदत्तवन्तः। ते उक्तवन्तः यत् हिमाचलप्रदेशः अद्भुत-प्राकृतिक-सौन्दर्येण समृद्ध-सांस्कृतिक-निक्षेपेन च न केवलं भारतदेशे, किन्तु समग्रे विश्वे अपि प्रसिद्धः।
मुख्यमंत्री सुक्खूः उक्तवान् यत् हिमाचलप्रदेशस्य स्नो-कवर-क्षेत्रम् स्विट्ज़रलैंडतः अपि अधिकं अस्ति, यत् शीतकालीन-पर्यटनाय आकर्षकं गन्तव्यं निर्मायते। ते अपि उक्तवन्तः यत् प्रदेशस्य लगभग 68 प्रतिशतं भू-भागं वनैः आच्छादितम् अस्ति, यतः एतत् उत्तरभारतस्य फेफड़े इव ख्यातं अस्ति।
मुख्यमंत्री उक्तवन्तः – “अत्रः शान्तं स्वच्छं च वातावरणं पर्यटकान् न केवलं प्रकृत्या सम्बद्धयति, किन्तु आत्मीयता तथा अपनत्व-भावनां अपि प्रदत्तुम् समर्थम्।” ते प्रदेशस्य संस्कृतेः ‘अतिथि देवो भवः’ इत्यस्य भावस्य आवृत्तिं कृत्वा उक्तवन्तः यत् देवभूमिः हिमाचलः पर्यटकानां हृदयं सस्नेहं स्वागतं करोति।
मुख्यमंत्री सर्वेभ्यः आह्वानं कृतवन्तः यत् ते पर्यटनं टिकाऊं स्वच्छं समावेशी च कुर्वन्तु, येन प्रदेशस्य प्राकृतिक-सांस्कृतिक-निक्षेपो दीर्घकालपर्यन्तं संरक्षितः भवति।
---------------
हिन्दुस्थान समाचार